SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१०० -१०१] गाथांक ||2-3|| दीप अनुक्रम [१०८ -१०९] Education “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ९९ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [२] उद्देशक [४]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] गुणिता यदिति गम्यते, दश कोटीकोव्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य वादररूपस्य वा सागरोपमस्यैव भवेत्परिमाणमिति ॥ एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिर्निरूप्यते तत्स्वरूपनिरूपणायाह दुविहे कोहे पन्नत्ते तं० – आयपइट्ठिते चैव परपइट्ठिए चेव, एवं नेरइयाणं जाव वैमाणियाणं, एवं जाव मिच्छादंसणसले (सू० १००) । दुबिहा संसारसमावन्नगा जीवा पं० सं० तसा चैव थावरा देव, दुबिहा सब्वजीवा पं० तं०सिद्धा चैव असिद्धा चैव दुविधा सव्वजीवा पण्णत्ता तं०—सइंदिया चेव अनिंदिया चेव, एवं एसा गाहा फासेतव्वा जाब ससरीरी चेव असरीरी चैव सिद्धसइंदियकाए जोगे वेए कसाय लेसा य णाणुवओगाहारे भासग चरिने य ससरीरी ॥ १ ॥' ( सू० १०१ ) आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः - आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः - उदीरितः परस्मिन् वा प्रतिष्ठितो जातः परप्रतिष्ठित इति । 'एव' मिति यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति । एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्म परप्रति| ष्ठितविशेषणानि सामान्यपदपूर्वकं चतुर्विंशतिदण्ड केनाध्येतव्यानि, अत एवाह - 'एवं जाय मिच्छादंसणसल्ले त्ति, एतेषां च मानादीनां स्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्त्तिपरात्मवर्त्तिभ्यां वा स्वपरप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितास्त्रयोदश दण्डका इति । उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह For Par Use Only ~ 186~ Tray org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy