SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९९] गाथांक ||१-३|| ASNA जो कालो । सो कालो बोम्बो, उधमा एगस्स पल्लस्स ॥२॥ एएसि पाहाणं कोडाकोडी हवेज दसगुणिता । तं सागरोवमस्स उ एगस्स भवे परीमाणं ॥३॥ (सू० ९९) उपमा-औपम्यं, तया निवृत्तमौपमिक अद्धा-कालस्तद्विषयमोपमिकमद्धीपमिकम् , उपमानमन्तरेण यस्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धीपमिकमिति भावः, तच द्विधा-पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्सल्योपमम् , तथा सागरेणोपमा यस्मिंस्तत्सागरोपमं, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिक सामान्यत उद्धाराद्धाक्षेत्रभेदात् त्रिधा, पुनरेंकैकं संव्यवहारसूक्ष्मभेदात् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायामविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहो रात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निलेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुटीच्यते, तेषां दशभिः कोटीकोटीभिः व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्या सङ्ख्येयभागमात्रसूक्ष्मपनकावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निलेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमं, तथैव च सूक्ष्ममुद्धारसागरोपमम् , अनेन च द्वीपसमुद्राः परिसञ्चायन्ते, आह च-"उद्धारसागराणं अहाइजाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोदहि रजु एवइया ॥ १ ॥” इति, अद्धापल्योपम सागरोपमे अपि सूक्ष्मबादरभेदे एवमेव, नवरं वर्षशते २ वालस्य वालासयेयखण्डस्य चोद्धार इति, अनेन नारकादिस्थिस्था०१६ १ उद्धारसागरोपमयोः साबद्वयोः यावन्तः समयाः एतापन्तो द्वीपोदधयो द्विगुणद्विगुणप्रविस्तरा रजः॥१॥ दीप अनुक्रम [१०३-१०६] ~ 184~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy