SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [९७] दीप अनुक्रम [१०१] स्थान [२], उद्देशक [४], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] श्रीस्थाना झसूत्रवृत्तिः ॥ ९० ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) औदारिकादि निवर्त्य तैजसकार्मणे स्वादायैव, तथा सर्वेण सर्वे शरीरसमुदायं निवर्त्य निर्याति, सिध्यतीत्यर्थः । अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाह Education International मूलं [ ९७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः दोहिं ठाणेहिं आता केवळपन्नत्तं धम्मं लभेज्जा सवणताते, तं० खतेण चेव उवसमेण देव, एवं जाब मणपजवनाणं उप्पाडेजा [सं० खतेण चेव उवसमेण चैव (सूत्रं ९८ ) 'दोही 'त्यादि कण्ठ्यं, नवरं 'खएण चेव'त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः उदयप्राप्तस्य क्षयेण - निर्ज रणेन अनुदितस्य चोपशमेन - विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् केवलं बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा केवलं वंभचेवासमावसेज्जा, केवलेणं संजमेणं संजमिज्जा, केवलेणं संवरेणं संवरेज्जा, | केवलं आभिणिबोहियनाणमुप्पाडेजा इत्यादि दृश्यम् एवं यावन्मनः पर्यवज्ञानमुखादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तनोक्तम् । इह च यद्यपि बोध्यादयः सम्यक्त्वचारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणाभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः पदद्वयेनातः स एव व्याख्यात इति । बोध्याभिनिबोधिक श्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्वितयप्ररूपणामाह दुविहे अद्धोमिए पत्ते तं०—पलिओ मे चैव सागरोवमे चैव से किं तं पलिओ मे ?, पलिओ मे—जं जोयणविनं, पहएगाहियपरूदाणं होऊन निरंतरणिचितं भरितं वाग्गकोडीणं ॥ १ ॥ वाससए वाससए एकेके अवडंमि For Parts Only ~ 183~ २ स्थान काध्ययने उद्देशः ४ ॥ ९० ॥ www.andray or
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy