SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [९३] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- असूत्रवृत्तिः २ स्थानकाध्ययने उद्देशः३ प्रत सूत्रांक [९३] चित्रकूटपद्मकूटवक्षस्कारपर्वतयोरन्तरे नीलबद्वर्षधरपर्यतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डाद्दक्षिणतोरणविनिर्गताऽष्टा- विंशतिनदीसहस्रपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजययोर्विभागकारिणी ग्राहवती नदी, एवं यथायोग द्वयो- ईयोः सवक्षस्कारपर्वतयोविजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशाप्यन्तरनद्यो योज्याः, तद्वित्वं च पूर्ववदिति, पङ्कव- तीत्यत्र वेगवतीति ग्रन्थान्तरे दृश्यते, क्षारोदेल्यत्र क्षीरोदेत्यन्यत्र, सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी चेतीह व्यत्ययश्च रश्यते इति, माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतोऽवगन्तव्यानीति, तथा कच्छादिषु क्रमेण क्षेमादिपुरीणां युगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरौ चत्वारि बनानि-"भूमीए भद्दसालं मेहलजुयलंमि दोन्नि रम्माई । नंदणसोमणसाई पंडगपरिमंडियं सिहरं ॥१॥" इति वचनात् , मेवोर्द्वित्वे च वनाना द्वित्वमिति, शिलाश्चतस्रो मेरौ पण्डकवनमध्ये चूलिकायाः क्रमण पूर्वादिषु, अत्र गाथे-"पंडेगवणमि चउरो सिलाउ चउसुवि दिसासु चूलाए । चउजोयणउस्सियाओ सबजुणकंचणमयाओ॥१॥ पंचसयायामाओ मझे दीहत्तणऽद्धरुंदाओ। चंदद्धसंठियाओ कुमुओयरहारगोराओ ॥२॥" इति, मन्दरे-मेरी मेरुचूलिका-शिखरविशेषः, स्वरूपमस्या:-"मेरुसे उवरि चूला जिणभवणविहसिया तुवी(५०)सुच्चा । दीप अनुक्रम [९७]] AYURRRRRRR १ भूमौ भवशाल मेखलायुगले दे रम्ये नन्दनसीमनसे पाण्टुकपरिमाणितं शिखरम् ॥१॥ २ पाण्डकाने चतन्नः शिलावतरांबपि विशु चूलायाः । चतुर्यो-1&॥८३ जाजनीचिताः सर्वार्जुनकायनमध्मः ॥1॥पयशातायामा मध्ये दीवाधुलाः । अर्धचन्दसंस्थिताः नदोदरहारगीराः ॥ २॥ ३कुम्मो० । समषि०, ४ मेरो परि चूला जिनभावनभूषिता चत्वारिंशत् उचाः । SARERaunintamatarnal ~169~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy