SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [९३] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक %25450-15045% [९३] बारस अह य चउरो मूले मझुवरि रुदा य ॥१॥ इति, वेदिकासूत्रं जम्बूद्वीपबत् , धातकीखण्डानन्तरं कालोदसमुद्रो। भवतीति तद्वक्तब्यतामाह-कालोदे'त्यादि कण्ठ्यम् , कालोदानन्तरमनन्तरत्यादेव पुष्करवरद्वीपस्य पूर्वार्द्धपश्चार्द्धतदुभयप्रकरणान्याह-'पुक्खरे'त्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वार्धापरार्द्धता धातकीखण्डवदिषुकाराभ्यामवगन्तव्या, भरतादीनां चायामादिसमतैवं भावनीया-"इगुयालीस सहस्सा पंचेव सया हवंति उणसीया । तेवत्तरमंससयं मुहविक्खंभो भरहवासे ॥१॥"४१५७९४ पन्नहि सहस्साई चत्तारि सया हवंति छायाला । तेरस चेव य अंसा बाहिरो भरहविक्खंभो॥२॥" ६५४४६१६। चउगुणिय भरहवासो [विस्तर इत्यर्थः] हेमवए तं चउग्गुणं तइयं [हरिवर्पमित्यर्थः]। हरिवासं चउगुणियं महाविदेहस्स विक्खंभो ॥३॥" एवमैरवतादीनि मन्तव्यानि "स-1 त्तत्तरि सयाई चोइस अहियाई सत्तरस लक्खा । होइ कुरूविक्खंभो अह य भागा अपरिसेसा ॥४॥" १७०७७१४ “चत्तारि लक्ख छत्तीस सहस्सा नव सया य सोलहिया । [एषा कुरुजीवा] । ४३६९१६ दोण्ह गिरीणायामो संखित्तो तं| धणू कुरूणं ॥ ५॥ सोमणसमालवंता दीहा वीसं भवे सयसहस्सा । तेयालीस सहस्सा अउणावीसा य दोन्नि सया ॥६॥ ___ वादा यत्वारि मूले मध्य उपरि विस्तीर्णा ॥१॥२एकचत्वारिंशत्सहसान पर शतानि भवन्त्येकोनाशीयधिकानि त्रिसप्तपिकासमंशाना मुख विष्कभो भरतवर्षे ॥१॥ पंचषष्टिसहस्राणि चत्वारि शतानि भवति षट्चत्वारिंशदपिकानि प्रयोदश्च एवाशा बायो भरतविष्कम्भः ॥२॥ चतुर्गुणितभरतव्यासो हैमवते तबतक तृतीय हारवर्षे चतुर्गणितं महापिदेहस्य विष्कम्भः ॥ ३ ॥ समसप्ततिः शतानि चतुर्दशाधिकानि सप्तदश लक्षा भवति कुरुविष्कम्भः अष्टौ च माया अपरियोषाः ॥ ४ ॥ चतुर्लक्षषट्त्रिंशत्सहस्रपोदशाधियानवशतानि योनिया रायामः तनुः कुरूणां संक्षितं ॥ ५॥ सौमनलमालवंती दोनों विंशतिः यातसहलागि कात्रिचत्वारिमात्सहस्राणि एकोनविंशत्यधिक मते ॥६॥ दीप अनुक्रम [९७]] %2525 ~170~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy