SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत इसत्र दीप अनुक्रम [८८] श्रीस्थाना- प्रविशति स रोहितांशाप्रपातहद इति । 'जंबू' इत्यादि, 'हरिप्पवायदहे चेव'त्ति हरिनदी पागुक्तलक्षणा यत्र निपतति | M२ स्थान यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकोनषष्ट्याधिकानि परिक्षेपेण यस्य च मध्यभागे हरिद्देव- काध्ययने ताद्वीपः द्वात्रिंशद्योजनायामविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो हरिदेवताभवनभूषितोपरितन- उद्देशः३ भागोऽसौ हरिप्रपात हद इति । 'हरिकंतप्पवायदहे चेव'त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्ड-| लाइदनद्यासमानो हरिद्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूपितमध्यभागः स हरिकान्ताप्रपातहूद इति । 'जंबू' इत्यादि, दिस्वरूपं 'सीयप्पवायदहे चेब'त्ति यत्र नीलवतः शीता निपतति यश्च चत्वार्यशीत्यधिकानि योजनशतानि आयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य च मध्ये शीताद्वीपश्चतुःषष्टियोजनायामविष्कम्भो युत्तरयोजनशतद्वयपरिक्षेपः जलान्ताद् द्विकोशोहितः शीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपातहूद इति, 'सीतोदप्पवायदहे वत्ति यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातहदः शीताप्रपातहदसमानः स शीतादेवीद्वीपभवनसमानशीतोदादेवीद्वीपभवनश्चेति । 'जंबू इत्यादि, नरकान्तानारीकान्ताप्रपातइदौ च हरिकान्ताहरिप्रपातहदसमानौ स्वसमाननामद्वीपदेविकाविति । 'एवं'मित्यादि, सुवर्णकूलारूप्यकूलाप्रपातहूदी रोहितांशारोहियपातहदसमानवक्तव्यो, ४ विशेषस्तूह्य इति । 'जंबू' इत्यादि रकारक्तवतीप्रपातहूदी गङ्गासिन्धुप्रपातहदसमानवक्तव्यो, नवरं रक्का पूर्वोदधिगा|मिनी रक्तवती तु पश्चिमोदधिगामिनीति । 'जंबू' इत्यादि 'जंबुद्दीवे २ मंदरस्स दाहिणणं भरहे वासे दो महानदीओ' इत्यादि, 'एवं'मिति अनन्तरकमेण 'जह'त्ति यथा पूर्व वर्षे २ द्वौ द्वौ प्रपातहदाबुक्की एवं नद्यो वाच्याः, ~ 153~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy