________________
आगम
(०३)
प्रत
सूत्रांक
[८६]
दीप
अनुक्रम [८६]
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) स्थान [२], उद्देशक (3) मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३ ], अंग सूत्र [०३]
मूलं [ ८६ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
--------
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ६८ ॥
-
पृष्ठप्रमाणं विदम्- 'चोईस य सहस्साई पंचेव सयाई अटुंबीसाई । एगारस य कलाओ धणुपुढं उत्तरद्धस्स ॥ १ ॥' १४५२८२ । यथा च भरतस्यैरवतस्यापि तथैवेति । एकार्थिकानि वैतानि पदानि, भृशार्थत्वाच न पुनरुक्ततेति, उक्तं च - "अनुवादादर वीप्सा भृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥ १ ॥” इति, तद्यथा, 'भरहे चेवे' त्यादि, 'उत्तरदाहिणेणं' त्येतस्य पाठस्य यथासङ्ख्यन्यायानाश्रयणाद् यथासत्तिन्यायाश्रयणाश्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, 'एव' मिति भरतैरव तवत् 'एतेनाभिलापेन' 'जंबूद्दीवे दीवे मंदरस्से त्यादिना उच्चारणेनापरं सूत्रद्वयं वाच्यं तयोश्चायं विशेष: 'हेमवए चेवे'त्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवर्ष दक्षिणतो महाहिमवन्निषधयोरन्तः रम्यकवर्ष चोत्तरतो नीलरूक्मिणोरन्तरिति, 'जंबूद्दीवे' इत्यादि, 'पुरच्छिमपचत्थिमेणं' ति पुरस्तात् - पूर्वस्यां दिशि पश्चात् - पश्चिमायामित्यर्थः यथाक्रमं पूर्वश्वासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति एतेषां चायामादि ग्रन्थान्तरादवसेयमिति । 'जंबू' इत्यादि, दक्षिणेन देवकुरवः उत्तरेण उत्तरकुरवः, तत्र आया विद्युत्प्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यां गजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवद्भ्यामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणं चेदम्- 'असया बायाला एकारस सहस दो कलाओ य विक्लंभो य कुरूणं ते
१ चतु सहस्राणि पंचैव शतानि अष्टाविंशत्यधिकानि एकादश च कला धनुःपृष्ठे उत्तरार्द्धस्य १४५२८-११ धनुःपृष्ठं २ एकादश सहस्राणि अष्ट शतानि द्विचत्वारिंशदधिकानि द्वे कले भिस्तु देवकुरूणां त्रिपंचाशत्सहस्राणि जीवाऽनयोः ॥ १ ॥ १२८४२-२ विष्कम्भः ५२००० जीवा.
Education Internation
For Palsta Use Only
~ 139~
२ स्थान
काध्ययने उद्देशः ३ भरतादि
क्षेत्रस्व०
॥ ६८ ॥