________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३], अंग सूत्र - [0] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
दीप अनुक्रम [८६]
वन्नसहस्स जीवा सिं ॥१॥" पूर्वापरायामाश्चैता इति, 'महइमहालय'त्ति महान्ती गुरू 'अतीति अत्यन्तं महसातेजसा महानां वा-उत्सवानामालयौ-आश्रयौ महातिमहआलयौ महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो-दैर्ध्वं विष्कम्भो-विस्तारः उच्चत्वम्-उच्छ्रयः उद्वेधो-भुवि प्रवेशः संस्थानम्-आकारः प|रिणाहा-परिधिरिति, तत्रानयोः प्रमाणम्-रयणमया पुप्फफला विक्खंभो अह अह उच्चत्तं । जोयणमडुब्बेहो खंधो दोजोयणुब्बिद्धो ॥१॥ दो कोसे विच्छिन्नो विडिमा छज्जोयणाणि जंबूए । चाउद्दिसिपि साला पुचिल्ले तत्थ सालमि ॥२॥ भवणं कोसपमाणं सयणिज तत्थऽणाढियसुरस्स । तिसु पासाया सालेसु तेसु सीहासणा रम्मा ॥३॥” इति, शाल्मल्यामप्येवमेवेति, कूटाकारा-शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुठु दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, 'तस्थ'त्ति तयोर्महादुमयोः 'महे त्यादि महती ऋद्धिः-आवासपरिवाररत्नादिका ययोस्तौ महर्चिकौ यावद्ग्रहणात् 'महजुन्या महाणुभागा महायसा महावल'त्ति, तत्र युतिः-शरीराभरणदीप्तिः अनुभाग:-अचिन्त्या शक्तिबैंक्रियकरणादिका यशः-ख्यातिः बलं-सामर्थ्य शरीरस्य सौख्यम्-आनन्दात्मक, 'महेसक्खा' इति कचित्पाठः, महेशी-महेश्वरावित्याख्या ययोस्ती मेहशाख्याविति, पल्योपमं यावत् स्थितिः-आयुर्ययोस्तौ तथा । गरुडः-सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, अणाढि उत्ति नाम्ना ॥
रत्नमयानि पुष्पफलानि भष्ट विष्कम्भोऽष्ट उच्चत्वं अर्ययोजनमुद्वेधः स्कन्धो द्वियोजनोद्वेषः ॥ १॥ कोशद्वयं विस्तीर्णो विटपो जम्बाः शाखा षट् योजना चतुर्दिशमपि शालाः पौरस्त्यां तत्र शालायां ॥ २॥ भवनं कोशप्रमाणं शयनीयं तत्रानाइतसुरस्य तिरुषु प्रासादाः शालासु तासु सिंहासनानि रम्याणि ॥३॥
% 25AFACE
~140~