SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: % प्रत 25 5-5*5*35 *3 t % वर्षाणि च स्थापयित्वा, तद्यथा,-'भरह हेमवयंति य हरिवासंति य महाविदेहति । रम्मय एरनवयं एरवयं चेव वासाई ॥१॥ ति, तथा वर्षान्तरेषु वर्षधरपर्वतान् कल्पयित्वा, तद्यथा-'हिमवंत १ महाहिमवंत २ पव्वया निसढ ३ नीलवंता य ४। राष्पी ५ सिहरी ६ एए वासहरगिरी मुणयन्वा ॥१॥' इति सर्वमवबोद्धव्यमिति । मन्दरस्यमेरोः उत्तरा च दक्षिणा च उत्तरदक्षिणे तयोरुत्तरदक्षिणयोरिति वाक्ये उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति, हे वर्षे-क्षेत्रे प्रज्ञप्ते जिनः, समतुल्यशब्दः सहशार्थः अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः अविशेषे-अविलक्षणे नगनगरनद्यादिकृतविशेषरहिते अनानात्वे-अवसपिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह-'अन्योअन्य परस्परं नातिवाते, इतरेतरं न लन्यत इत्यर्थः, कैरित्याह-आयामेन' दैर्येण 'विष्कम्भेन' पृथुत्वेन 'संस्थानेन' आरोपितज्याधनुराकारेण 'परिणाहेन' परिधिनेति, इह च द्वन्द्वैकवद्भावः कार्य इति, अथवा बहुसमतुल्ये आयामतः, तथाहि-भरतपर्यन्तश्रेणीयं 'चोइस य सहस्साई सयाइँ चत्तारि एगसयराई । भरहद्धत्तरजीवा छा य कला ऊणिया किंचि ॥१॥ कला च योजनस्यैकोनविंशतितमो भाग इति १४४७१, एरवतेऽप्येवं । तथा अविशेषे विष्कम्भतः, तथाहि-पंच सए छब्बीसे छच्च कला वित्थडं भरहवासंति, ५२६ अयमेव चैरवतस्यापीति, अनानात्वे संस्थानतः अन्योऽन्यं नातिवर्तेते, परिणाहतः परिणाहश्च ज्याधनुःपृष्ठयोर्यप्रमाणं, तत्र ज्याप्रमाणमुक्त, धनु: १ भरत मयत हरिव महानिदेशमिति च । रम्यगैरववतं ऐखतं चैव वर्षाणि ॥१॥ हिमकादाया वर्षधरगिरय एते १ चतुर्दश सदनाणि चत्वारि शतानि । | एकसप्ताभिकानि भरतात्तिरजीचा षट्कला ऊनाः किंचित् ॥१॥३पंच शतानि पढिशत्यधिकानि पडला विसर भरतवर्ष. ५२६-६-पिसारा. दीप अनुक्रम [८६] --2- 5 -- *** ** ~ 138~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy