SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत | काध्ययने सूत्रांक [८३] दीप अनुक्रम [८३] श्रीस्थाना-IPइष्टा:-बालभाः सदैव जीवानां सामान्येन, कान्ताः-कमनीयाः सदैव तभावेन, प्रियाः-अद्वेष्याः सर्वेषामेव, मनोज्ञाः- २ स्थानसूत्र मनोरमाः कथयाऽपि, मनआमा-मनःप्रियाश्चिन्तयाऽपीति, विपक्षः सुज्ञानः सर्वत्रेति ॥ पुद्गलाधिकारादेव तद्धर्मान 81 वृत्तिः शब्दादीन् अनन्तरोक्कसविपर्ययात्तादिविशेषणषटुविशिष्टान् 'दुविहा सद्दे'त्यादिसूत्रत्रिंशताऽऽह-'दुविहे त्यादि, कण्ठ्या उद्देशः ३ चेयमिति । उक्ताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराज्जीवधर्मानाह | ज्ञानाद्या॥६४॥ दुविहे आयारे पं० २०-णाणायारे चेव नोनाणायारे चेव १, णोनाणायारे दुविहे पं० सं०-सणायारे चेव नोदंसणा चारा: प्रयारे चैव २, नोदंसणायारे दुविहे पंसं०-चरित्तायारे चेव नोचरित्तायारे चेव ३, णोचरित्तावारे दुविहे पं० २०-तषायारे तिमा साचेव वीरियायारे चेव दो पडिमाओ पं० सं०-समाहिपडिमा चेव उवहाणपडिमा व १, दोपडिमाओ पं० २०-विवे मायिकं च गपद्धिमा चेव विउसगपडिमा चेव २, दो पडिमाओ पं० तंजहा-भद्दा चेव सुभद्दा चेव ३, दो पडिमाओ पं० ----महाभद्दा चेव सब्बतोभदा चेव ४, दो पढिमाओ पं० २०-खुड़िया चेव मोयपडिमा महल्लिया चेव मोयपडिमा ५, यो पडिमाओ पं० ०-जवमो चेव चंदपडिमा बहरमझे चेव चंदपडिमा ६, दुविहे सामाइए पं० ०-अगारसामाइए चेव अणगारसामाइए चेव (सू०८४)। 'दुविहे आयारे इत्यादि सूत्रचतुष्टयं कण्ठ्यं, नवरं आचरणमाचारो-व्यवहारो ज्ञान-श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आह च-"काले विणए बहुमाणे उवहाणे चेव तहय निण्हवणे । वंजणमस्थ तदुभए अढविहो 31 १ कालो बिनयो बहुमान उपभानं चैव तथैवानिवनम् । व्यानं अर्थस्तदुभयमष्टविधी ~ 131~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy