________________
आगम
(०३)
प्रत
सूत्रांक
[८३]
दीप
अनुक्रम
[23]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
स्थान [२], उद्देशक [३], मूलं [८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
द्वादशसूत्र्या निरूपयन्नाह - 'दुबिहे' त्यादि, भिन्नाः- विचटिता इतरे त्वभिन्नाः १ स्वयमेव भिद्यत इति भिदुरं भिदुरत्वं धर्मो येषां ते भिदुरधर्माणः अन्तर्भूतभावप्रत्ययोऽयं प्रतिपक्षः प्रतीत एवेति २ परमाश्च ते अणत्रुश्चेति परमाणवः नोपरमाणवः-स्कन्धाः, सूक्ष्माः येषां सूक्ष्मपरिणामः शीतोष्णस्निग्धरुक्षलक्षणाश्चत्वार एव च स्पर्शास्ते च भाषादयः, बादरास्तु येषां बादरः परिणामः पञ्चादयश्च स्पर्शास्ते चौदारिकादयः ४ पार्श्वेन स्पृष्टा देहत्वचा खुप्ता रेणुवत्पार्श्वस्पृष्टास्ततो बद्धा:-गाढतरं श्लिष्टाः तनौ तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् वद्धपार्श्वस्पृष्टाः, आह च - 'पुडं रेणुं च तणुंमि बद्धमप्पीकयं पएसेहिं'ति, एते च प्राणेन्द्रियादिग्रहणगोचराः, तथा नो बद्धाः किन्तु पार्श्वस्पृष्टा इत्येकपदप्रतिषेधः श्रोत्रेन्द्रियग्रहणगोचराः, यत उक्तम्- “पुढं सुणेइ सद्दं रूवं पुण पासई अपुढं तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥ १ ॥ त्ति, उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानां व्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति ५ 'परियाइयत्ति विवक्षितं पर्यायमतीताः पर्यायातीताः पर्यात्ता वा सामस्त्यगृहीताः कर्मपुद्गलवत्, प्रतिषेधः सुज्ञानः ६ आत्ताः- गृहीताः स्वीकृता जीवन परिग्रहमात्रतया शरीरादितया वा ७ इप्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः ८ कान्ताः -- कमनीया विशिष्टवर्णादियुक्ताः ९ प्रियाः प्रीति| कराः इन्द्रियाहादकाः १० मनसा ज्ञायन्ते शोभना एत इत्येवंविकल्पमुसादयन्तः शोभनत्वप्रकर्षाद्ये ते मनोज्ञाः ११ मनसो मता- वलभाः सर्वस्याप्युपभोक्तुः सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तविधिना मणामा १२ इति व्याख्यानान्तरं त्वेवं१ स्पृष्टं रेवसनीयमात्मीकृतं प्रदेश २ शृणोति शब्दं रूपं पुनः पश्चष्टं तु गन्धं व स्पर्श च बद्धस्पृष्टं व्यारणीयात् ॥ १॥
Education Internation
For Penal Use On
~130~