SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७९] दीप अनुक्रम [७९] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [२] मुनि दीपरत्नसागरेण संकलित .... -------- - स्थान [२], ..आगमसूत्र [०३ ], अंग सूत्र [०३] Education Internation शुक्लत्वं च क्रियावादित्येनेति, आह च- 'किरियाबाई भव्वे णो अभन्ने सुकपक्लिए णो किण्हपख्खिए'ति, शुक्लानां वा --आस्तिकत्वेन विशुद्धानां पक्षो वर्गः शुक्लपक्षस्तत्र भवाः शुकुपाक्षिकाः, तद्विपरीतास्तु कृष्णपाक्षिका इति १५, चरमदण्डके येषां स नारकादिभवश्चरमः पुनस्तेनैव नोत्पत्स्यन्ते सिद्धिगमनात् ते चरमाः अन्ये त्वचरमा इति १६, एवमेते आदितोऽष्टादश दण्डकाः । प्रावैमानिकाश्चरमाचरमत्येनोक्ताः, ते चावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य प्रकारद्वयमाह- दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ तं समोहतेणं चैव अप्पाणं आया अहेलोग जाणइ पासइ असमोहतेणं चैव अप्पाणेणं आया अलोगं जाणइ पासइ, आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ एवं तिरिथलोगं २ उद्धृलोगं ३ केवलकप्पं लोगं ४ । दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ सं०—विव्वितेण चैव अप्पाणं आता अधोलोगं जाणइ पासइ अबिउव्यितेणं चैव अप्पाणेणं आया अधोलोगं जाणइ पासइ आहोधि विउब्वियाविउन्वितेण चैव अप्पाणेणं आता अधोलोगं जाणइ (पास) १ एवं तिरियलोगं० ४ । दोहिं ठाणेहिं आया सहाई सुणेइ, तंदेसेणचि आया सदाई सुणेइ सध्येणचि आया सद्दाई सुणेति एवं रुवाई पासइ, गंधाई अग्घाति, रसाई आसादेति, फासाई पढिसंवेदेति ५ । दोहिं ठाणेहिं आया ओभासद, सं०--- देसेणवि आया ओभासद सवेणचि आया ओभासति, एवं पभासति चिकुवति परियारेति भासं भासति आहारेति परिणामेति वेदेति निरेति ९ दोहिं ठाणेहिं देवे सद्दाई १ क्रियावादी भन्यो भो अभव्यः पाक्षिको नो कृष्णपाक्षिकः. मूलं [७९] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 124~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy