SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [२], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानागसूत्रवृत्तिः प्रत सूत्रांक ॐ [८०] दीप अनुक्रम सुणेइ, तं०-देसेणवि देवे सदाई सुणेति सम्वेणवि देवे सहाई सुणेइ, जाव निजरेति १४ । मरुया देवा दुविहा० ५०० २स्थान--एगसरीरे चेव विसरीरे घेव, एवं किन्नरा किंपुरिसा गंधवा णागकुमारा सुवन्नकुमारा अग्गिकुमारा वायुकुमारा ८, काध्ययने देवा दुविहा पं० सं०--एगसरीरे चेव बिसरीरे चेव । (सू०८०) विट्ठाणस्स बीओ उद्देसओ समत्तो २-१। उद्देशः२ 'दोहीत्यादि सूत्रचतुष्टयं, द्वाभ्यां 'स्थानाध्या प्रकाराभ्यामात्मगताभ्यामात्मा-जीवोऽधोलोकं जानात्यवधिज्ञानेन समुद्धात |पश्यत्यवधिदर्शनेन 'समवहतेन' वैक्रियसमुद्घातगतेनात्मना-स्वभावेन, समुद्घातान्तरगतेन वा, असमवहतेन | वैक्रियेतरखन्यथेति, एतदेव व्याख्याति–'आहोही'त्यादि यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात्, परमा तोऽवधिः |वधेाऽधोव_वधिर्यस्य सोऽधोऽवधिरात्मा-नियतक्षेत्रविषयावधिज्ञानी स कदाचित् समवद्दतेन कदाचिदन्यथेति सम- देशसर्वतः वहतासमवहतेनेति, 'एच'मित्यादि, 'एवं मिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेविषयतयोक्त एवं शब्दाद्याः | तिर्यग्लोकादयोऽपीति, सुगमानि च तिर्यग्लोकोर्द्धलोककेवलकल्पसूत्राणि, नवरं केवल:-परिपूर्णः स चासौ स्वका-| येसामथ्यात् कल्पश्व केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं 'लोकं चतुर्दशरग्यात्मकमिति ॥ वैक्रियसमुद्घातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रका-18 |रद्वयमाह-'दोही त्यादि सूत्रचतुष्टयं कण्ठ्यम् , नवरं 'विउब्धिएणति कृतक्रियशरीरेणेति । ज्ञानाधिकार एवेद-|| ॥६१॥ मपरमाह-'दोहीत्यादि पञ्चसूत्री, द्वाभ्यां 'स्थानाभ्यां प्रकाराभ्यां 'देसेणचित्ति देशेन च शृणोल्ये केन श्रोत्रेणकश्रोत्रोपपाते सति, सर्वेण वाऽनुपहतश्रोत्रेन्द्रियो, यो वा सम्भिन्नश्रोतोऽभिधानलब्धियुक्तः स सर्वैरिन्द्रियः शृणो [८०] ~125~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy