________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[७९]
दीप अनुक्रम ७९]
एगिवियविगलिंदियवजा जाव वाणमंतरा १३ । दुविहा नेरइया पं० २०-सुलभचोधिया घेत्र दुलभवोधिया चेष, आव वेमाणिया १४ । दुविहा नेदया पं० सं०--कण्हपक्खिया चेव मुकपक्खिया घेव, जाच वेमाणिया १५ । दुविहा
नेरच्या पं० सं०-चरिमा घेव अचरिमा चेव, जाव वेमाणिया १६ (सू०७९) तत्र भव्यदण्डकः कण्ठ्या, अनन्तरदण्डके 'अणंतरत्ति एकस्मादनन्तरमुत्पना ये तेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपपन्नकाः, विवक्षितदेशापेक्षया वा येऽनन्तरतयोत्पन्नास्ते आद्याः, परम्परया वितरे इति २, गतिदण्डके गतिसमापन्नका-नरकं गच्छन्तः इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना-नारकत्वं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चलस्थिरत्वापेक्षया ते ज्ञेया इति ३, प्रथमसमयदण्डके 'पढमें त्यादि, प्रथमः समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपन्नका इति ४, आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेक द्वौ वा समयौ, ये नाडीमध्ये मृत्वा तत्रैवोपद्यन्ते, ये त्वन्यथा ते त्रीनिति ५, उच्छासदण्डके उच्छुसन्तीत्युच्च्वासकास्तत्पर्याप्ति (स्था) पर्याप्तकाः, तदन्ये तु नोच्छासकाः ६, इन्द्रियदण्डके सेन्द्रियाः-इन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः ७, पर्याप्तदण्डके पर्याप्ताः पर्याप्तनामकर्मोदयादितरे वितरोदयादिति ८, संज्ञिदण्डके संज्ञिनो-मन:पर्याप्त्या पर्याप्तकाः तथा अपर्याप्तकास्तु ये (न तथा) ते असंज्ञिन इति, 'एवं पंचिंदिए'त्यादि-अस्यायमर्थः-यथा नारकाः संज्यसंजिभेदेनोक्ताः 'एवं विगले दियवज्जत्ति, विकलानि-अपरिपूर्णानि सङ्ख्ययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन
१ सामान्य जीवापेक्षया, तेन यदि नाडीवहिःस्वचसानां तत्रोत्सादाभायः करणापर्याप्तिकालेऽपर्याप्नानकमाँवयस्याभाव तदापि न क्षतिः,
~122~