________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
२ स्थानकाध्ययने उद्देशः २ | नारकाणां गल्यागती भव्यत्वादिच
[७८]
दीप अनुक्रम [७८]
श्रीस्थाना- दयः सर्वे गृहीता द्विस्थानकानुरोधादिति, तेभ्यो वा-नारकवर्जेभ्यः समुत्पद्यते, 'णोपुदविकाइयत्तापंत्ति, देवनारकव- सूत्र-लर्जाप्कायादितया गच्छेदिति, 'एवं जाव मणुस्स'त्ति, यथा पृथिवीकायिका 'दुगतिया' इत्यादिभिरभिलापरुक्ता एवमे-
भिरेवाप्कायिकादयो मनुष्यावसानाः पृधिवीकायिकशब्दस्थानेऽप्कायादिव्यपदेश कुर्वद्भिरभिधातव्या इति । व्यन्तरादयस्तु पूर्वमतिविष्टा एवेति । जीवाधिकारादेव भव्यादिविशेषणैः षोडशभिर्दण्डकारूपणायाह
दुविहा नेरइया पन्नत्ता, तंजहा भवसिद्धिया चेव अभवसिबिया चेव, जाव वेमाणिया १ । दुविहा नेरच्या पं० ०अणतरोवपन्नगा चेव परंपरोक्वनगा चेक जाव वेमाणिया २। दुबिहा रया पं० २०-गतिसमावन्नगा चेव अगतिसमा. वनगा चेव, जाव वेमाणिया ३ । दुविहा नेरइया पं० २०-पढमसमओवबन्नगा चेव अपढमसमभोववनगा चेव आव वेगाणिया ४ । दुविहा नेरइया पं० २०-आहारगा चेष अणाहारगा चेव, एवं जाव बेमाणिया ५ । दुविहा रथा पं० सं०-उस्सासगा चेव णोउस्सासगाव, जाव वेमाणिया ६। दविहा नेरहया पं० सं०-सइंदिया चेव अणिदिया चेव, जाव वेमाणिवा ७। दुविहा नेरइया पं० १०--पजत्तगा चेव अपजत्तगा चेव, जाव वेमाणिआ था दुविहा नेरइया पं० २०
-सन्नि चेव असन्नि चेव, एवं पंचेंदिया सब्वे विगलिंदियवज्ञा, जाव वाणमंतरा (वेमाणिया) ९ । दुविहा नेरइया पं० तं०-भासगा व अभासगा घेव, एवमेगिंदियवमा सब्वे १० । विहा नेरच्या पं० तं-सम्मट्टिीया चेव मिच्छरिहीया घेव, एगिवियवज्जा सव्वे ११ । दुविहा नेरइया पं० सं०-परित्तसंसारिता चेव अर्णतसंसारिया चेच, जाव वेमाणिया १२ । दुविहा नेरइया पं० सं०-संखेजकालसमयद्वितीया चेव असंखेजकालसमयद्वितीया चेक, एवं पंचेंदिया
॥५९॥
~121~