________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सुत्राक
श्रीस्थाना-1& उक्तं च-पाव छिदइ जम्हा पायच्छित्तं तु भन्नए तेण । पाएण बावि चित्तं विसोहए तेण पच्चित्तं ॥१॥" ति, तपः-
सूत्र- कर्म-निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति १६, सप्तदर्श सूत्रं साक्षादेवाह-दो दिसे त्यादि, पश्चिमैवामङ्गल- वृत्तिः
परिहारार्थमपश्चिमा सा चासी मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः 'जूस'त्ति जोषणा-सेवा तया तलक्षणधर्मेणे-1 त्यर्थः 'जूसियाण'न्ति सेवितानां, तद्युक्तानामित्यर्थः, तया वा 'झोषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा तेषां, पादपवदुपगतानाम्-अचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः,8 'कालं' मरणकालमनवकालतां-तत्रानुत्सुकानां विहर्नु-स्थातुमिति १७ । एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्न व्याख्यातं, तत्सुगमत्यादिति ॥ द्विस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः॥
२ स्थानकाध्ययने उद्देशः१ प्रवज्यादिपुदिशे
॥५७॥
दीप अनुक्रम
[७६]
इहानन्तरोद्देशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्य-17 नेन सम्बन्धेन आयातस्यास्योद्देकशस्वेदमादिसूत्रम्जे देवा उड़ोववनगा कप्पोबवनगा विमाणोवपन्नगा चारोववनगा चारद्वितीया गतिरतिया गतिसमावनगा, तेसिणं देवाणं
IN५७॥ १ पापं छिनति यस्मात् पापचिछत्तु भण्यते तस्मात् । प्रायेण बाऽपि चित्तं विशोधयति तेन प्रायश्चित्तं ॥१॥
अत्र प्रथमो उद्देशक: समाप्तं, दवितीयो उद्देशक: आरब्ध:
~117~