SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७७] दीप अनुक्रम [७७] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [२], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] मूलं [७७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः सता समितं जे पावे कम्मे कज्जति तस्थगतावि एगतिया वेदणं वेदेति अन्नत्थगतावि एगतिया वेअणं वेदेति, जेरइयाणं सता समियं जे पावे कम्मे कनति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआ वेयणं वेदेति, जाव पंचेंदिथतिरिक्खजोणियाणं मणुस्वाणं सता समितं जे पावे कम्मे कजति इहगतावि एगतिता वेयणं वेयंति अन्नत्थगतावि एगतिया वेणं वेयंति, मणुस्सवजा सेसा एकगमा || ( सू० ७७ ) 'जे देवे'त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः- प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह 'जे देवें' त्यादि, ये देवाः सुराः वक्ष्यमाणचिशेषणेभ्यो वैमानिका अनशनादेरुत्पन्नाः किंभूताः - 'उद्धत्ति ऊर्द्धलोकस्तत्रोपपन्नकाः- उत्पन्ना ऊपपन्नकास्ते च द्विधा- कल्पोपपन्नकाः- सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नकाः - मैत्रेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः, तथा परे 'चारोव वनग'त्ति चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो-ज्योतिश्चक्रक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात्, तत्रोपपन्नकाश्चारोपपन्नकाः - ज्योतिष्काः, न च पादपोपगमनादेज्योतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहि -चारे- ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः समयक्षेबहिर्वर्त्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समयक्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयो ऽपि भवन्तीत्यत आह-गतिं गमनं समिति - सन्ततमापन्नकाः - प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्द्धिविधानां सदा-नित्यं समितं-सन्ततं यत्पापं कर्म-ज्ञानावरणादि, सततबन्धकत्वात् जीवानां, Education International For Parts Only ~ 118~ yor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy