SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [64] दीप अनुक्रम [७५] श्रीस्थाना जसूत्र वृत्तिः ॥ ५६ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [२], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] 'जाव वैमाणियाणं'ति दण्डकः सूचितः । शरीराधिकाराच्छरीरनिर्वर्त्तनसूत्रं, तदप्येवं, नवरमुत्यत्तिः- आरम्भमात्रं निर्व| र्त्तना तु निष्ठानयनमिति । शरीराधिकाराच्छरीरवतां राशिद्वयेन प्ररूपणामाह - 'दो काए'त्यादि, त्रसनामकर्मोदयात् त्रस्यन्तीति त्रसाः तेषां कायो - राशिस्वसकायः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरास्तेषां कायः स्थावरकाय इति । त्रसस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थे 'तसकायेत्यादि सूत्रद्वयं, सुगमं चेति । पूर्वसूत्रे भव्याः शरीरिण उक्ता इतस्तद्विशेषाणामेव यद्यथा कर्त्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह Education International मूलं [ ७५ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः दो दिसाओ अभिगिज्झ कप्पति णिग्गंधाण वा णिमांधीण वा पञ्चावित्तए पाईणं चेव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्त उवावित्तए संभुंजित्तर संवसित्तए सज्झायमुद्दिसित सम्झायं समुद्दिसित्तर सञ्झायमणुजाणित्तए आलोइत्तए पडिकमित्त निदित्तए गरद्दित्तए विउट्टित्तए विसोहित्तए अकरणयाए अन्भुद्वित्तर आहारिहं पायच्छितं तवोकम्मं पडवत्तिए, दो दिसातो अभिगिज्झ कप्पति णिग्गंधाण वा णिग्गंथीण वा अपच्छिममारणंतियसंलेहणाजूसणाजूसियाणं भत्तपाणपडियाक्तिाणं पाभोवगताणं कालं अणवकखमाणाणं विहरित्तए, तंजहा— पाईणं चैव उदीणं चैव ॥ (सू० ७६) विद्वाणस्स पढमो उद्देसओ समत्ती २-१ ॥ For Pale Only 'दो दिसाओ' इत्यादि, द्वे दिशी-काठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः कल्पते युज्यते निर्गता ग्रन्थाद्- ५ ॥ ५६ ॥ धनादेरिति निर्मन्थाः साधवस्तेषां निर्ग्रन्थ्यः साधव्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन, 'प्राचीनां' प्राचीं पूर्वामि ~ 115~ २ स्थानकाध्ययने उद्देशः १ प्रवज्यादि बुदिशे waryra
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy