________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[७५]
सह क्षीरनीरन्यायेन लोलीभवनात् भवान्तरगतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तम्प्रविष्टपुरुषवदनतिशयिनामप्रत्यक्षत्वाञ्चेति, तथा बहिर्भवं बाह्यं, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायि
त्वान्निरतिशयानामपि प्रायः प्रत्यक्षत्वाञ्चेति, तत्राभ्यन्तरं 'कम्मए'त्ति कार्मणशरीरनामकर्मोदयनिर्वय॑मशेषकर्मणां प्ररोबहभूमिराधारभूतं, तथा संसार्यात्मनां गत्यन्तरसङ्कमणे साधकतमं तत् कार्मणवर्गणास्वरूपं, कर्मैव कर्मकमिति, कर्मकन
हणे च तैजसमपि गृहीतं द्रष्टव्यं, तयोरन्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, 'एवं देवाणं भाणियवं'ति अयमों -यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानाम्-असुरादीनां वैमानिकान्तानां भणितव्यम्, कार्मणवैक्रिययोरेव तेषां भावात् , चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति । 'पुढवी त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिवृत्तमौदारिकं, केवलमेकेन्द्रियाणामस्थ्यादिविरहितं, वायूनां वैक्रियं यत्तन्न विवक्षितं, प्रायिकत्वात् तस्येति ॥ 'बेहदियाण'मित्यादि, अस्थिमांसशोणितैर्बद्ध-नद्धं यत्तथा, द्वीन्द्रियादीनामौदारिकत्येऽपि शरीरस्यायं वि-18 शेषः । 'पंचेंदिए'त्यादि, पञ्चेन्द्रियतिर्यमनुष्याणां पुनरयं विशेषो यदस्थिमांसशोणितस्त्रायुशिरापद्धमिति, अस्थ्यादयस्तु प्रतीता इति ।। प्रकारान्तरेण चतुर्विशतिदण्डकेन शरीरप्ररूपणामेवाह-'विग्गहे त्यादि, विग्रहगतिः-चक्रगतिर्यदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां द्वे शरीरे, इह तैजसकामेणयोर्भेदेन विवक्षेति, एवं दण्डकः ॥ शरीराधिकारात् शरीरोपत्तिं दण्डकेन निरूपयन्नाह-निरइयाण'मित्यादि, कण्ठ्यं, किन्तु या रागद्वेषजनितकर्मणा शरीरोसत्तिः सा रागद्वेषाभ्यामेवेति ब्यपदिश्यते, कार्ये कारणोपचारादिति,
44520456% 15-255155
दीप अनुक्रम [७५]
For P
LOW
Taurasurare.org
~114~