________________
आगम
(०३)
प्रत
सूत्रांक
[७२]
दीप
अनुक्रम [७२]
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
स्थान [२], उद्देशक [१] मुनि दीपरत्नसागरेण संकलित..... ..आगमसूत्र [०३ ], अंग सूत्र [०३]
Eaton Intention
..........
-
अगारं गृहं तद्योगादगाराः- गृहिणस्तेषां यश्चरित्रधर्म्मः सम्यक्त्वमूलाणुव्रतादिपाउनरूपः स तथा एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगारा :- साधव इति । चरित्रधर्मश्च संयमोऽतस्तमेवाह- 'दुबिहे'त्यादि, सह रागेण-अभिष्वङ्गेण मायादिरूपेण यः स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम्, वीतो विगतो रागो यस्मात् स चासौ संयमश्च वीतरागस्य वा संयम इति वाक्यमिति । 'सरागेत्यादि, सूक्ष्मः - असङ्ख्यातकिट्टिकावेदनतः सम्परायः - कषायः सम्परैति - संसरति संसारं जन्तुरनेनेति व्युत्पादनाद्, आह च- 'कोहाइ संपराओ तेण जुओ संपरीति संसार"ति, स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्म सम्परायः साधुस्तस्य सरागसंयमः, वि शेषणसमासो वा भणनीय इति, बादराः-स्थूराः सम्परायाः कषाया यस्य साधोः यस्मिन् वा संयमे स तथा सूक्ष्मसम्पराय प्राचीनगुणस्थानकेषु, शेषं प्राग्वदिति । 'मुहुमे' त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । 'अहवे'त्यादि, सकिश्यमानः संयमः उपशमश्रेण्याः प्रतिपततः, विशुद्धयमानस्तामुपशमश्रेणीं वा समारोहत इति । 'बादरे'त्यादिसूत्रद्वयं, बादरसम्परायसरागसंयमस्य प्रथमा प्रथमसमयता संयमप्रतिपत्तिकालापेक्षया चरमाचरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति तदपेक्षयेति, 'अहवेत्यादि, प्रतिपाती उपशमकस्थान्यस्य वा | अप्रतिपाती क्षपकस्येति । सरागसंयम उक्तोऽतो वीतरागसंयममाह - 'बीयरागे' त्यादि, उपशान्ताः--प्रदेशतोऽप्यवेद्यमानाः कपाया यस्य यस्मिन् वा स तथा साधुः संयमो वेति- एकादशगुणस्थानवर्त्तीति, क्षीणकषायो द्वादशगुणस्थान१पष्टपमपेक्ष्य २ कोधायाः संपरायास्तैर्युतः संपरैति संसारम् ।
धर्मानाम् द्विविधाः भेदाः, संयमानाम् द्विविधाः भेदाः,
For Pernal Use Only
मूलं [७२]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 108~
nayoru