________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[७२]]
॥५३॥
दीप
श्रीस्थाना-18वतीति, 'उवसंते'त्यादि सूत्रद्वयं प्रागिव । 'खीणेत्यादि, छादयत्यात्मस्वरूपं यत्तच्छद्म-ज्ञानावरणादिघातिकर्म तत्र २ स्थान:
तिष्ठतीति छद्मस्था-अकेवली, शेषं तथैव, केवलम्-उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीति । "छतमत्थे- काध्ययने वृत्तिः
त्यादि, स्वयम्बुद्धादिस्वरूपं प्रागिवेति, 'सयंवुद्धे'त्यादि नव सूत्राणि गतार्थान्येवेति । उक्तः संयमः, सच जीवाजीव- उद्देशः१ विषय इति पृथिव्यादिजीवस्वरूपमाह-'दुबिहा पुढवी'त्यादिरष्टाविंशतिः सूत्राणि ॥
पृथव्यादीदुचिहा पुढविकाझ्या पं० सं०-सुदुमा चेव बायरा चेव १, एवं जाव दुविहा वणस्सइकाइया पं० २०-मुहुमा चेव नां परिणाबायरा चेव ५, दुविहा पुढविकाइया पं० तं-पञ्जतगा चेव अपज्जत्तगा चेष ९, एवं जाव वणस्सइकाइया १०,
IPL मेतरौ दुबिहा पुढविकाइया पं० २०-परिणया चेव अपरिणया चेव ११, एवं जाव वणस्सइकाइया १५, दुविहा दवा पं० तं.-परिणता चेव अपरिणता चेव १६, दुविहा पुढविकाइया पं० २०-गतिसमावनगा व अगइसमावनगा व १७, एवं जाव वणस्सइकाइया २१, दुविहा दन्वा पं० २०-तिसमावन्नगा चेव अगतिसमावन्नगा चेव २२, दुविहा पुढविकाइया पं० सं०-अणंतरोगाढा घेव परंपरोगाढा चेव २३, जाव दवा०२८ (सू० ७३) तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः समासान्तविधौ एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः, पृथिव्येव वा कायः-शरीरं सोऽस्ति येषां ते पृथिवीकायिकास्ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयश्रावर्तिनो चादरा ये पृथिवीनगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मवादरत्वमिति, 'एव'मिति पृथिवीसूत्रवदप्तेजोवायूनां सू-|
त्राणि वाच्यानि यावद्वनस्पतिसूत्रम्, अत एवाह-जावेत्यादि, 'दुविहे'त्यादि पञ्चसूची, तत्र पर्याप्तनामकर्मोदयव
464
अनुक्रम [७२]]
129
~ 109~