________________
आगम
(०३)
प्रत
सूत्रांक
[७२]
दीप
अनुक्रम [७२]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ५२ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
उद्देशक [१]
मुनि दीपरत्नसागरेण संकलित ....
--------
Education Internation
स्थान [२], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
-
यरागसंजमे दुबिहे पं० [सं० सयंबुद्धउमत्थखीणकसाय बुद्धयोहियछडमस्थ०, सर्वबुद्धछउमत्थ० दुबिहे पं० तं० — पढमसमय० अपढमसमय०, अह्वा चरिमसमय० अवरिमसमय०, बुद्धबोहियउमस्थखीण० दुविहे पं० [सं० पढमसमय अपढमसमय०, अह्वा चरिमसमय० अचरिमसमय, केवलिखीणकसायवीतरागसंजमे दुविद्दे पं० तं सजोगिकेवलिखीणकसाय० अजोगिकेवलिखीणक सायवीयराग०, सजोगिकेवलिखीणकसायसंजमे दुबिहे पं० तं० पढ मसमय० अपढमसमय०, अह्वा चरिमसमय० अचरिमसमय०, अजोगिकेवलिखीणकसाय० संजमे दुविद्दे पं० तं पढमसमय अपढमसमय० अहवा चरिमसमय० अथरिमसमय० ॥ ( सू० ७२ )
दुर्ग प्रपततो जीवानं रुणद्धि सुगतौ च तान् धारयतीति धर्मः श्रुतं द्वादशाङ्गं तदेव धर्मः श्रुतधर्मः चर्यते - आसेव्यते यत् तेन वा चर्यते - गम्यते मोक्ष इति चरित्रं-मूलोत्तरगुण कलापस्तदेव धर्म्मश्चारित्रधर्म्म इति । 'सुयधम्मे' इत्यादि, सूत्रयन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्, सुस्थितत्वेन व्यापित्वेन च मुष्टक्तत्वाद्वा सूक्तं, सुप्तमिव वा सुप्तम्, अव्याख्यानेनाप्रबुद्धावस्थत्वादिति भाष्यवचनं त्वेवं" सिचेति खरइ जमत्थं तुम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवति सुब्बइ सिब्बइ सरए व जेणऽत्थं ॥ १ ॥ अविवरियं सुत्तंपि व सुट्टियवावित्तओ सुबुत्तं "त्ति | अर्थतेऽधिगम्यतेऽर्ध्यते वा या च्यते बुभुत्सुभिरित्यर्थो व्याख्यानमिति, आह च - "ओ सुत्ताभिप्याओ सो अत्थो अज्जए व जम्हत्ति" "चरितेत्यादि, १ पततो रक्षति सुगती पते इति २ सिथति क्षरति यस्मादर्थं तस्मात्पूर्व निरुकविधिना वा सूचयति जयति भूयते सभ्यते सर्वते नानार्थः ॥ १ ॥ अवितं सुप्तमिव सुस्थितत्र्यापित्वात् सूचवि. ३ यः सूत्राभिप्रायः खोऽथोऽयते च यस्मादिति ।
धर्मानाम् द्विविधाः भेदाः, संयमानाम् द्विविधाः भेदाः,
For Parts Only
मूलं [७२] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 107~
२ स्थान
काध्ययने
१
धर्मसंयमी
।। ५२ ।।
waryru