________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[७१]
दीप अनुक्रम [७१]
श्रीस्थाना
वात् , इह यस्य ज्ञेयवस्तुग्रहणस्थान्ते तत एव ज्ञेयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्टं, यथाऽर्थावग्रहपर्यन्ते ॥२ स्थानसूत्र- तत एवार्थावग्रहगाह्यवस्तुग्रहणादीहासद्भावात् अर्थावग्रहज्ञानमिति, आह च-"अन्नाणं सो बहिराइणं व तकालम
काध्ययने वृत्तिः णुवलंभाओ । [आचार्यः] न तदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं ॥१॥"ति, किश्च-व्यञ्जनावग्रहकालेऽपि ज्ञा- उद्देशः१ नमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्था
प्रत्यक्षपरो॥५१॥
नकानुरोधादिति । 'अस्सुयनिस्सिएऽवि एमेव'त्ति अर्थावग्रहव्यञ्जनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदं च श्री- क्षज्ञाने त्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितं तनावग्रहः सम्भवति, यदाह-"किह पडिकुकुडहीणो जुझे किंवेण उम्गहो ईहा । किं सुसिलिहमवाओ दप्पणसंकेत बिंबंति ॥१॥" न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात् , बुद्धीनां तु मानसत्वात् , ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति । 'सुपणाणे इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्टं-तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं 'उप्पन्ने इ वेत्यादिमातृकापदत्रयप्रभवं वा ध्रुवश्रुतं वा आचारादि, यत्पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गवाह्यमिति, आह च-"गणहर १ घेराइकतं २ आएसा मुकवागरणओ वा २४ धुव १ चलविसेसणाओ २ अंगाणंगेसु नाणत्तं ॥शा"T ति, 'अंगवाही'त्यादि अवश्यं कर्तव्यमित्यावश्यक-सामायिकादि षड्विधम्, आह च-"समणेण सावएण य अज्ञानं स बधिरादीनामिव तत्कालमनुपसम्भात । न तदन्ते तत एकोपलम्भात्तकत् ज्ञानम् ॥1॥रकथं प्रतिकुठहीनो युपति विम्बेनावग्रह अंडा कि
॥५१॥ KIमुसिष्टमवायो दर्पणसंकान्त विम्बमिति ॥१॥ ३ गणधरस्थविरादिकृतं आदेशात् मुजव्याकरणतो वा । धुवचलविशेषणादा अमानस्योः नानात्वम् ॥१॥
YIv श्रमणेन श्रावकेण चावश्यं कर्तव्यं भवति यस्मात् । अन्तेऽडो निशध तस्मादावश्यर्फ नाम ॥१॥
प्रत्यक्ष एवं परोक्ष ज्ञानम्
~ 105~