________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७८३]
(०३)
प्रत सूत्रांक [७८३]
ॐ देवाह-एवं चिणे'त्यादि, इह चैवमक्षरघटना-चिणत्ति-यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयो बन्ध उदीरणा है वेदना निर्जरा च वाच्या, 'चेव'त्ति समुच्चये नवरं चयनादीनामयं विशेषः-चयनं नाम कषायादिपरिणतस्य कर्मपुद्गकालोपादानमात्रं, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनं बन्धन-निकाचनं उदीरणा करणत उदये प्रवेशनं |
वेदनं-अनुभवन निर्जरा-जीवप्रदेशेभ्यः परिशटनमिति । पुद्गलाधिकार एवेदमाह-दसे'त्यादि सूत्रवृन्दं सुगम च, & नवरं दश प्रदेशा येषां ते तथा त एव दशप्रदेशिका-दशाणुकाः स्कन्धाः -समुच्चया इति द्रव्यतः पुगलचिन्ता, तथा दशसु मा प्रदेशेष्वाकाशस्थावगाढा-आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः तथा दश समयान स्थितिर्येषां ते तथेति कालतः तथा||2 || दशगुणः-एकगुणकालापेक्षया दशाभ्यस्तः कालो-वर्णविशेषो येषां ते दशगुणकालकाः एवमन्यैश्चतुर्भिवणेद्वाभ्यां गन्धा-|| & भ्यां पञ्चभी रसैरष्टाभिः स्पर्शः विशेषिताः पुद्गलाः अनन्ता बाच्याः, अत एवाह-'एव'मित्यादि, 'जाव दसगुणलुक्खा पोग्गला अणता पन्नते'त्यनेन भावतः पुद्गलचिन्तायां विंशतितम आलापको दर्शितः । इह चानन्तशब्दोपादानेन वृ-12
द्यादिशब्देनेवान्तमङ्गलमभिहितं, अयं चानन्तशब्द इह सर्वाध्ययनानामन्ते पठित इति सर्वेष्यप्यन्तमङ्गलतया बोद्धव्य है इति । तदेवं निगमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वारं, शेषद्वाराणि तु सर्वाध्ययनेषु प्रथमाध्ययनवदनुगमनीया
नीति ॥ इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे दशस्थानकाख्यं दशममध्ययनं समाप्त४ मिति । ग्रंथाग्रं १७१४॥श्रीः। तत्समाप्तौच समाप्तं स्थानाङ्गविवरणं, तथा च यदादावभिहितं स्थानाङ्गस्य महानिधानस्ये-४
वोन्मुद्रणमिवानुयोगः प्रारभ्यत इति तच्चन्द्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्धमानाभिधानमुनिपति
दीप
अनुक्रम [१०१०
ainatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~1056~