________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७८३]
(०३)
श्रीस्थाना
+5+5
॥५२६॥
प्रत सूत्रांक [७८३]]
वियनिव्वतिते, 'एवं चिण उवधिण बंध उदीर येय तह णिजरा चेव' । दसपतेसिवा खंधा अणता पण्णत्ता दसपतेसो. १०स्थाना. गाढा पोग्गला अणंता पणत्ता वससमतठितीता पोग्गला अणंता पण्णत्ता दसगुणकालगा पोग्गला अर्णता पण्णचा, उद्देशः३ एवं वन्नेहिं गंधेहि रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अणंता पण्णत्ता । (सू० ७८३) सम्म च ठाण मिति दसमं कुलकोबार
ठाणं सम्मत्तं १०, दसम अझयणं सम्मत्तं १० । इति श्रीस्थानाङ्गं तृतीयाङ्गं समाप्तं ॥ (पन्धान ३७००) पुद्गलाः 'जीवा 'मित्यादि, अथवा जातियोनिकुलादिविशेषा जीवाणां कर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभा-||२|| सू०७८२| विनो दशस्थानकानुपातेन कर्मणश्चयादीनाह-'जीवा 'मित्यादि, जीवा-जीवनधर्माणो न सिद्धा इति भावः, णमिति वाक्यालङ्कारे दशभिः स्थानः प्रथमसमयैकेन्द्रियत्वादिभिः पर्यायैः हेतुभिर्ये निवर्तिता-बन्धयोग्यतया निष्पादितास्ते तथा दशभिः स्थाननिर्वृत्तिर्वा येषां ते तथा तान् पुद्गलान्-कर्मवर्गणारूपान् पापं-घातिकर्म सर्वमेव वा | कर्म तच्च तक्रियमाणत्वात् कर्म च पापकर्म तद्भावस्तत्ता तया पापकर्मतया 'चिणिसुत्ति चितवन्तो गृहीतवन्तः |चिन्वन्ति-गृहन्ति चेष्यन्ति-गृहीष्यन्त्यनेनात्मनां त्रिकालान्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागमकृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः, तद्यथा-प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा ते च ते एकेन्द्रियाश्चेति प्र| थमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्तिताः-कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा तान, एतद्विपरीतैरप्रथम*समयैकेन्द्रियनिर्तिता येते तथा तान्, एवं द्विभेदता द्वित्रिचतुष्पञ्चेन्द्रियाणां प्रत्येकं वाच्येति, एतदेवातिदेशेनाह | ॥ ५२६॥
-'जावे'त्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पश्च वक्तव्यानीत्येत
दीप
55015555
अनुक्रम [१०१०]
wwwwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~ 1055~