________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७८१]
(०३)
प्रत सूत्रांक [७८१]
ESSASSASSEKASEX
एतनक्षत्रयुक्त चन्द्रमसि सति ज्ञानस्य-श्रुतज्ञानस्योदेशादिर्यदि क्रियते तदा ज्ञानं समृद्धिमुपयाति-अभिप्रेमाचीवसे -1 यते व्याख्यायते पार्षते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वासस्य, पदाह-उद-14 यक्सयलोपसमोवसमा जंच कम्मुणो भणिया । दवं खेसं कालं भवं च भावं च संपप्प ॥१॥" इति, [ज्दयक्ष-13 यक्षयोपशमोपशमा बच कर्मणो भणिताः । द्रव्यं क्षेत्र कालं भवं च भावं च संप्राप्य ॥१॥] तद्यथा 'मिगलिरगाहा कण्ठ्या । द्वीपसमुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह
बसप्पपयलयरपंचिपियतिरिक्खजोणिताणं बस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णता, डरपरिसप्पयलयरपंचिदियतिरिक्सजोणिताणं वस जातिकुलकोडिनोणिपमुहसतसहस्सा पण्णत्ता (सू०७८२) चप्पयेत्यादि, चत्वारि पदानि-पादा येषां ते चतुष्पदास्ते च ते स्थले परन्तीति स्थलचराति चतुष्पदस्थलचरास्ते च ते पञ्चेन्द्रियाति विमहा, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां 'बशेति दशैव, 'जाती' पश्चेम्ब्रियजाती दी यानि कुसकोटीना-जातिविशेषलक्षणानां [त्रतानां] योनिप्रमुखाणि-उत्पत्तिस्थानद्वारकाणि शतसहस्राणि-लक्षावि तानि
तथा प्रमानि सक्दिा, तत्र योनिर्वथा गोमयो द्वीन्द्रियाणामुत्पत्तिस्थान, कुलानि तत्रैकत्रापि बीमिद्रयाणा कुम्याद्य
नेकाकारावि प्रतीतानीति, तथा उरा-पालन परिसपन्ति-सञ्चरन्तीत्युर परिसास्ते च ते स्थलचरावेत्यादि तथैव ॥ पजीवविश्वं दक्षताणकमभिधाकाथुनाऽजीवस्वरूपपुद्गलविण्यं तदाह
जीवर इसठाणनियत्तिता पोगले पानकमत्ताए चिणिसु वा ३, तंजहा-पटनसमयपगिदियनिव्वत्तिए जाव फासिं
ACCRACKERACK
दीप
अनुक्रम [१००८]
JAMEaintimat
Morayog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 1054~