________________
आगम
(०३)
प्रत
सूत्रांक
[७८३]
दीप
अनुक्रम [१०१०
श्रीस्थाना
ङ्गसूत्र
वृति:
॥ ५२७ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ७८३]
स्थान [१०],
पादोपसेविनः प्रमाणादिब्युत्पादनप्रवणप्रकरणप्रवन्धप्रणायिनः प्रबुद्धप्रतिबन्धप्रवक्तृ प्रवीणाप्रतिहतप्रवचनार्थप्रधानवाकूप्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचरीककल्पेन श्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्त्तिना महाराज वंशजन्मनेव संवि नमुनिवर्गश्रीमदजितसिंहाचार्यान्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितं । तदेवं सिद्धमहानिधानस्येव समापिताधिकृतानुयोगस्य मम मङ्गलार्थ पूज्यपूजा-नमो भगवते वर्त्तमानतीर्थनाथाय श्रीमन्महावीराय नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखपण्डितपर्षदे नमश्चतुर्वर्णाय श्रीश्रमणसङ्घभट्टारकायेति । एवं च निजवंशवत्सलराजसन्तानिकस्येव ममासमानमिममायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्त्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातमनुतिष्ठन्तु सुष्टश्चित पुरुषार्थसिद्धिमुपयुञ्जताश्च योग्येभ्योऽन्येभ्य इति ॥ किं च
सत्सम्प्रदायहीनत्वात्, सदूहस्व वियोगतः । सर्वस्वपरशास्त्राणामदृष्टेरस्मृतेश्च मे ॥ १ ॥ वाचनानामनेकत्वात् पुस्तकानामशुद्धितः । सूत्राणामतिगाम्भीर्यान्मतभेदाश्च कुत्रचित् ॥ २ ॥ भ्रूणानि सम्भवन्तीह केवलं सुविवेकिभिः । सिद्धान्तानुगतो योऽर्थः सोऽस्माद् ग्राह्यो न चेतरः ॥ ३ ॥ शोध्यं चैतज्जिने भक्तैर्मामवद्भिर्दयापरः । संसारकारणाद् घोरादपसिद्धान्तदेशनात् ॥ ४ ॥ कार्या न चाक्षमाऽस्मासु, यतोऽस्माभिरनामहै । एतद् गमनिकामात्रमुपकारीति चर्चितम् ॥ ५ ॥
Education Intimational
For Fans Only
१० स्थाना.
उद्देशः ३ प्रशस्तिः
~ 1057 ~
।। ५२७ ॥
www.jancibrary.org
मुनि दीपरत्नसागरेण संकलित
आगमसूत्र [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते अत्र दशमं स्थानं परिसमाप्तं
मुनि दीपरत्नसागरेण पुनः संकलित आगम - ३. अंगसूत्र - ३ 'स्थान' परिसमाप्तं