________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रवृत्तिः
सूत्राक
॥५०॥
[७१]
दीप अनुक्रम
वलज्ञानं तत्तथा व्यपदिश्यत इति । 'ओहिनाणे'इत्यादि, 'भवपच्चइएत्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि र स्थानभवप्रत्ययत्वेन तस्राधान्येन भव एव प्रत्ययो यस्य तद्भवप्रत्ययमिति व्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेपप- काध्ययने रिहारमुक्तं, तत्राक्षेपः-"ओही खओवसमिए भावे भणितो भवो तहोदइए । तो किह भवपञ्चइओ वोत्तुं जुत्तोऽवही|4| उद्देशः१ दोण्हं १ ॥१॥" (दोण्हं )ति देवनारकयोः, अत्र परिहारः-'सोऽवि हु खओक्समिओ किन्तु स एव उ खओयसम- प्रत्यक्षपरोलाभो । तमि सइ होइऽवस्सं भण्णइ भवपञ्चओ तो सो ॥१॥" यतः-"उदयक्खयखओवसमोवसमावि अ जंच
क्षज्ञाने कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥१॥"त्ति, तथा तदावरणस्य क्षयोपशमे भवं क्षायोप-6 शमिकमिति । 'मणपज्जवेत्यादि, ऋग्वी-सामान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिवन्धनं] मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला-विशेषग्राहिणी मतिर्विपुलमतिः-घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रिकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, आह च-"रिर्जु सामण्णं तम्मत्तगाहिणी रिजुमती मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतितं मुणइ ॥१॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मती विउला। चिंतियमणुसरइ घडं पसंगओ पज्जयसएहिं ॥२॥" 'आभिणियोहिए'इत्यादि, श्रुतं कर्मतापन्नं निश्रितम्-आ
अवधिः क्षायोपशमिके भावे भणितो भवसायौदायिके । ततः कथं भवप्रत्यायिको अक्तुं युजोऽवधियोः । ॥ १॥ २ सोऽपि क्षायोपशामिकः किन्तु स एवं तक्षयोपशमलानः । तस्मिन् सति भवनपश्यं भव्यते भवप्राविकस्ततः ।।१॥३ उदयक्षपक्षयोपशमोपशमा यथ कर्मगो भनिताः द्रव्यं क्षेत्र काल भवं च भावं च।
प्राप्य ॥१॥४ हजुः सामान्यं तन्मानपाहिणी अनुमतिमनोज्ञानम्। प्रायो विशेष विमलं घटमा चिन्तितं जानाति ॥१॥ विपुलं वस्तुविशेषणमानं तहाहिणी मितिः विपुला । विन्तितमनुस्मरति घटं प्रसरतः पर्यायवातः ॥ २॥
40-544
[७१]
प्रत्यक्ष एवं परोक्ष ज्ञानम्
~ 103~