________________
आगम
(०३)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम [७१]
स्थान [२], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
वर्त्तते इन्द्रियमनोनिरपेक्षत्वेन तत्प्रत्यक्षम् - अव्यवहितत्वेनार्थ साक्षात्करणदक्षमिति, आह च- "अक्खो जीवो अस्थव्वावणभोयणगुणण्णिओ जेण । तं पइ बहइ नाणं जं पञ्चक्खं तमिह तिविहं ॥ १ ॥”ति, परेभ्यः - अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य जीवस्य यत्तपरोक्षं निरुक्तवशादिति, आह च- 'अक्खस्स पोलकया जं दविदियमणा परा तेण । तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व ॥ १ ॥ "त्ति, अथवा परैरुक्षा-सम्बन्धनं जन्यजनकभावलक्षणमस्येति परोक्षम् - इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्याय कमसाक्षात्कारीत्यर्थः ॥ 'पञ्चकखे' त्यादि, केवलम् - एकं ज्ञानं केवलज्ञानं तदन्यन्नो केवलज्ञानम् - अवधिमनःपर्यायलक्षणमिति । 'केवले' त्यादि, 'भवत्थकेवलनाणे चेवत्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, 'भवत्थे' त्यादि, सह योगैः - कायव्यापारादिभिर्यः स सयोगी इन्समासान्तत्वात् स चासौ भवस्थश्च तस्य केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी-शैलेशीकरणव्यवस्थितः शेषं तथैव, 'सयोगी त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो-व्यादिसमयो * यस्य स तथा शेषं तथैव, 'अथवे'त्यादि, चरमः - अन्त्यः समयो यस्य सयोग्यवस्थायाः स तथा, शेषं तथैव, 'एव' मिति सयोगिसूत्रवत्प्रथमाप्रथमचरमा चरमविशेषणयुक्तमयोगिसूत्रमपि वाच्यमिति, 'सिद्धेत्यादि, अनन्तरसिद्धो यः सम्प्रति समये सिद्धः, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य व्यादयः समयाः सिद्धस्य सोऽप्येकोऽनेको वेति तेषां यत्के
Education Internation
१ अक्ष जीवोऽर्थव्यापनभोजनगुणान्वितरे येन तं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं वह्नि त्रिविधम् ॥ १ ॥ २ अक्षात् पुगलमयानि यमेन्द्रियमनांसि पराणि तेन तेभ्यो यत् ज्ञानं परोक्षमि तदनुमानमिव ॥ १ ॥ ३ पोग्गलमया प्र
प्रत्यक्ष एवं परोक्ष ज्ञानम्
मूलं [७१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Park Use Only
~102~