SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७५६] (०३) प्रत सुत्रांक [७५४-७५६] श्रीस्थाना- आसीत् मांसप्रियो मांसोपदेष्टा चेतिकृत्वा नरकं गतवानित्यष्टमं ८, 'सहसुहात्ति सहसा-अकस्माद्दाहः-प्रकृष्टो | १.स्थाना. भदाहः सहसोहाहः सहस्राणां वा लोकस्योद्दाहः सहस्रोदाहा, 'आमलए'त्ति रश्रुतेलश्रुतिरित्यामरका-सामस्त्येम मारिः, | उद्देशः ३ एवमर्थप्रतिवद्ध नवम, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा श्यामाभिधानदेव्यामनुरक्तस्तद्वचनादेवैकोनानि छद्मस्थेतपञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सम् तन्मावणामेकोनपञ्चशतान्युपनिमाय महत्यगारे आवास | राज्ञेयज्ञे॥५०८॥ दत्त्वा भक्कादिभिः संपूण्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो द्वारवन्धनपूर्वकमग्निप्रदानेन दग्धवान् ततो- याः कर्मIsसी राजा मूत्वा च पठ्यां गत्वा रोहीतके नगरे दत्तसार्थवाहस्य दुहिता देवदत्ताभिधानाऽभवत् सा च पुष्पम- विपाकदKIम्दिना राज्ञा परिणीता स च मातुर्भक्तिपरतया तत्कृत्यानि कुर्वन्नासामास तया च भोगविनकारिणीति तन्मातुचल-II शाज्ञा लोहदण्डस्यापानप्रक्षेपात्सहसा दाहेन वधो व्यधायि राज्ञा चासौ विविधविडम्बनाभिविंडस्थ्य विनाशितेति विपाकश्रुते सू०७५५देवदत्ताभिधानं नवममिति ९, तथा 'कुमारे लेच्छई इय'त्ति कुमारा-राज्याहार, अथवा कुमारा:-प्रथमवयस्थास्तान४ ७५६ |'लेच्छई इय'त्ति लिप्सूच-वणिज आश्रित्य दशममध्ययनमितिशब्दश्च परिसमाप्तौ भिशकमक्ष, अयमत्र भावार्थ:-यदुत इन्द्रपुरे नगरे पृथिवीश्रीनामगणिकाऽभूत्, सा च बहून् राजकुमारवणिक्पुत्रादीन् मन्त्रचूर्णादिभिर्वशीकृत्योदारान् भोगान् भुक्तवती षठ्यां च गत्वा बर्द्धमाननगरे धनदेवसार्थवाहदुहिता अख़रित्यभिधाना जाता सा च विजयराजपरिणीता योनिशूलेन कृच्छं जीवित्वा नरकं गतेति, अत एव विपाकभुते अन इति दशममध्ययनमुच्यत इति |१०॥ उपासकदशा विवृण्वन्नाह बसें'त्यादि, 'आनन्दे' सार्थः श्लोका, 'आमंसि आनन्दो वाणिजप्रामाभिधा गाथा: 595% दीप अनुक्रम [९६६-९७६] JABERatinintamational marwjanmitrary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~ 1019~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy