SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५६] हात्तः प्रत सूत्रांक [७५४-७५६] विपाकद श्रीस्थाना- कोऽयं जन्मान्तरेऽभवत्, भगवानुवाच-अयं हि विजयवर्द्धमानकाभिधाने खेटे मकायीत्यभिधानो लंचोपचारादि- १०स्थाना. |भिर्लोकोपतापकारी राष्ट्रकूटो बभूष, ततः पोडशरोगातङ्काभिभूतो मृतो नरकं गतः, ततः पापकर्मविपाकेन मृगापुत्रो || उसूत्र | उद्देशः३ लोटाकारोऽव्यकेन्द्रियो दुर्गन्धिर्जातः, ततो मृत्वा नरकं गन्ता इत्यादि तद्वक्तव्यताप्रतिपादकं प्रथममध्ययनं मृगापुत्र-18 | छद्मस्थेत॥५०७॥ मुक्तमिति १, 'गोत्तासे'त्ति गोस्वासितवानिति गोत्रासः, अयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधानापाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापापसत्त्वेनाराव्या गावस्त्रासिता, यौवने चायं गोमांसान्यनेकपा याः कर्मभक्षितवान् ततो नारको जातः, ततो वाणिजग्रामनगरे विजयसार्थवाहभद्राभार्ययोरुज्झितकाभिधानः पुत्रो जातः,8 स च कामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन तत्वादनेन च चतुष्पधे विडम्ब्य व्यापादितो नरकं जगामेति । | शाद्याः गोत्रासवक्तव्यताप्रतिवद्धं द्वितीयमध्ययनं गोत्रासमुच्यते, इदमेव चोज्झितकनाना विपाकश्रुते उज्झितकमुच्यते २ सू०७५५ ७५६ 'अंडे'त्ति पुरिमतालनगरवास्तव्यस्य कुकुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापवि-13/ तपाकप्रतिपादकमण्डमिति, स च निन्नको नरकं गतस्तत उद्भुत्तोऽभग्नसेननामा पल्लीपतिर्जातः, स च पुरिमतालनगर वास्तव्येन निरन्तरं देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येक नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानीप्रभृतिकं खज नवर्ग विनाश्य तिलशो मांसच्छेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इंति, विपाक श्रुते चाभग्नसेन इतीदद मध्ययनमुच्यते ३, 'सगडेत्ति यावर शकटमिति चापरमध्ययन, तत्र शाखांजन्यां नगर्या सुभद्राख्यसार्थवाहभद्रा-पा भिधानतद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदा MARAVADIC गाथा: दीप अनुक्रम [९६६ -९७६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~ 1017~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy