SearchBrowseAboutContactDonate
Page Preview
Page 1010
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५१] (०३) प्रत सूत्रांक [७५१] म्यग्दर्शनं श्रीस्थाना- दसविधे सरागसम्मईसणे पन्नत्ते, ६०-निसग्गु १ वतेसाई २ आणरुती ३ सुत्त ४ बीतरुतिमेव ५ । अभिगम ६ १०स्थाना. वित्थाररुती ७ किरिया ८ संखेव ९ धम्मरुती १० ॥१॥ (सू० ७५१) उद्देशः३ 'दसविहे'त्यादि, सरागस्य-अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं-तत्त्वार्थश्रद्धानं तत्तथा, अथवा सरागं च तत्स- दशधा स॥५०॥ म्यग्दर्शनं चेति विग्रहः सरागं सम्यग्दर्शनमस्येति वेति, 'निसग्ग'गाहा, रुचिशब्दः प्रत्येक योज्यते, ततो निसर्गः-स्व-IN |भावस्तेन रुचि:-तस्वाभिलापरूपाऽस्येति निसर्गरुचिनिसर्गतो वा रुचिरिति निसर्गरुचिः, यो हि जातिस्मरणप्रतिभादि-13/ |सू०७५१ रूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः, यदाह-"जो जिणदिट्टेल भावे चउबिहे (द्रव्यादिभिः> सद्दहाइ सयमेव । एमेव नन्नहत्ति य निसग्गरुइत्ति नायन्यो ॥१॥” इति [द्रव्यादिचतुर्विधान भावान् यो जिनदृष्टान् भावेन श्रद्धत्ते एवमेवैते नान्यथेति च निसर्गरुचितिव्यः सः॥१॥] तथोपदेशोगुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः तत्पुरुषपक्षः स्वयमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनान् तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भावः, यत आह-"एए चेव उ भावे उबइढे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुई मुणेयव्यो ॥१॥" इति [यः परेण छद्मस्थेन जिनेन वोपदिष्टानेतानेव भावान् श्रहैद्धत्ते स उपदेशरुचि तव्यः ॥१॥] तथाऽऽज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, यो हि प्रतनुरागद्वेषमि थ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुमहाभावाजीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः, भ- D ५०३॥ ट्राणितं च-"रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई होइ ॥१॥" इति, दीप अनुक्रम [९६२-९६३] CASSES mo Mainiorayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~ 1009~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy