SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५०] (०३) श्रीस्थाना- सूत्रवृत्तिः ॥५०१॥ प्रत सूत्रांक [७५०] 15 काले पुण आवकहियत्ति ॥२॥” इति, [उपसंपच्च त्रिविधा ज्ञाने तथा दर्शने चारित्रे च दर्शनज्ञानयोस्त्रिविधा चारि-15 १० स्थाना. त्रार्थ द्विविधा ॥१॥ आवर्तनसन्धानग्रहणानि सूत्रार्थोभयगतान्येते वैयावृत्त्ये तपसि कालतः पुनर्यावस्कथं ॥२॥] उद्देशः३ 'काले'त्ति उपक्रमणकाले आवश्यकोपोद्घातनिर्युक्त्यभिहिते सामाचारी दशविधा भवति ॥ इयं च सामाचारी महावी-1 सामाचार्यः रणेह प्रज्ञापिता अतो भगवन्तमेवोररीकृत्य दवास्थानकमाह-समणे'त्यादि सुगम, नवरं 'छउमत्थकालियाएं'त्ति प्राकृ-1|वीरस्वमाः |तत्वात् छद्मास्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापयादिषु पटुपटहप्रतिरवोघोषणापूर्व यथाकाम-I सू०७४९मुपहतसकलजनदारिद्यमनवच्छिन्नमदं यावन्महादानं दत्त्वा सदेवमनुजासुरपरिषदा परिवृतः कुण्डपुरानिर्गत्य ज्ञात- ७५० खण्डवने मार्गशीर्षकृष्णदशम्यामेकका प्रव्रज्य मनःपर्यायज्ञानमुखाद्याष्टी मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिः| स्थानां दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया वर्षावासमारभ्य अविधीयमानरक्षतया | पशुभिरुपयमाणे उटजेप्रीतिकं कुर्वाणमाकलव्य कुटीरकनायकमुनिकुमारकं ततो वर्षाणाम मासे गतेऽकाल एव | निर्गस्यास्थिकग्रामाभिधानसन्निवेशाद् बहिः शूलपाणिनामकयक्षायतने शेष वर्षावासमारेभे, तत्र च यदा रात्री शूल-15 | पाणिर्भगवतः क्षोभणाय झटिति टालिताट्टालकमट्टहास मुञ्चन् लोकमुत्रासयामास तदा विनाश्यते स भगवान देवे| नेति भगवदालम्बना जनस्याधृति जनितवान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शिराकर्णनासादन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येक प्राणापहारप्रवणाः सपदि सम्पादितवान् तथापि प्रचण्डपवनमहतसुरगिरि ॥५०१॥ शिखरमिवाविचलनावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्मवन्दनपुरस्सरमाचचक्षे-क्षमस्व क्षमा-1 4%ACHARACC दीप अनुक्रम [९५९-९६१] S wjanmiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~ 1005~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy