________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५०]
(०३)
प्रत सूत्रांक [७५०]
*वत्, इहोक्तम्-"आपुच्छणा उ कज्जे गुरुणो तस्संमयस्स वा नियमा। एवं खु तयं सेयं जायइ सइ निजराहेऊ ॥१॥"
इति [कार्ये गुरोः तत्संमतस्य वा नियमादाप्रच्छनं एवं खलु तत् श्रेयो जायतेऽसकृत् निर्जराहेतुः॥१॥ तथा प्रतिपृच्छा-2 प्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्व निषिद्धेन वा प्रयोजनतस्तदेव क कामेनेति, यदाह-"पडिपुछणा उ कजे पुब्बनिउत्तस्स करणकालम्मि । कज्जन्तरादिहे निद्दिट्टा समयकेहिं ॥१॥” इति [कार्ये पूर्व नियुक्तस्य. करणकाले प्रतिप्रच्छना कार्यान्तरार्थ समयकेतुभिनिद्दिष्टा ॥१॥] तथा छन्दना च-पारगृहीतेनाशनादिना कार्या, इहा
वाचि-"पुब्बगहिएण छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसा णेयेह विसेसविसयत्ति ॥१॥" [पूर्वगृ-18 माहीतेनाशनादिना गुर्वाज्ञया यथाहाणां निमन्त्रणं एषा ज्ञेया विशेषविषयेति छंदना ॥१॥] तथा निमन्त्रणा-अगृहीतेनै
वाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि-"सज्झाया उवाओ (श्रान्तः> गुरुकिच्चे ट्रासेसगे असंतमि । तं पुच्छिऊण कजो सेसाण निमंतणं कुज्जा ॥१॥" इति [स्वाध्यायाच्छ्रान्तो गुरुकृत्ये शेषेऽसति तं | IIपृष्टवा कार्ये शेषाणां निमंत्रणं कुर्यात् ॥१॥] तथा 'उवसंपय'त्ति उपसंपत्-इतो भवदीयोऽहमित्यभ्युपगमः, सा चार
ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, सत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थ तथा वित्रुटितसन्धानार्थं
तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच है वयावृत्त्यकरणार्थ क्षपणार्थं चोपसम्पद्यमानस्येति, भणितं हि-"उवसंपया य वितिहा नाणे तह दसणे चरित्ते य । हादसणनाणे तिविहा दुविहा य चरित्तअट्ठाए ॥१॥ वत्तणसंधणगहणे सुत्तरथोभयगया उ एसत्ति । वेयावच्चे खमणे |
दीप अनुक्रम [९५९
-९६१]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~1004 ~