SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५०] (०३) श्रीस्थाना सूत्रवृत्तिः १०स्थाना. उद्देशः३ सामाचार्यः वीरस्वनाः सू०७४९. ७५० ॥४९ ॥ प्रत सूत्रांक [७५०] SASAASAASAASAASAASAASAN दामदुर्ग सम्बरषणामयं सुमिणे पासित्ता णं पडिबुद्धे ४ एगं च णं महं सेतं गोवर्ग सुमिणे पासित्ता णं पडिबुद्धे ५, एगं च णं महं पतमसर सम्बओ समंता कुसुमितं सुनिणे पासित्ता णं पडिबुद्धे ६, एगं च णं महासागर उम्मीवीचीसहस्सफलितं भुयाहि तिणं सुमिणे पासित्ता गं पडिबुद्धे ७, एर्ग च णं महं दिणयरं तेयसा जलंत मुर्मिणे पासित्ता गं परिबुद्धे ८, एवं च णं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तर पम्वतं सव्वतो समंता आवेदिय परिवेढियं सुमिणे पासित्ता ण पडिबुद्धे ९, एगं च णं मई मंदरे पवते मंदरचूलियानो उपरि सीहासणवरगयम चाणं सुमिणे पासित्ता गं पडिबुद्धे १० । जणं समणे भगवं महावीरे एगं महं घोररूवदिचधरं तालपिसात सुमिणे परातितं पासित्ता पं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिजे कम्मे मूलाओ उग्घाइते १, जं ने समणे भगवं महावीरे एगं मई सुबिलपक्वर्ग जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुकज्झाणोवगए विहरद २, जण समणे भगवं महावीरे एग महं चित्तविचित्तपक्खा जाव पडिबुद्धे तं गं समणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तं दुवालसंगं गणिपिडगं आपवेति पण्णवेति परूवेति सेति निदंसेति उवदंसेति तं-आधार जाबविट्ठीवार्य ३, जन समणे भगवं महावीरे एग मह दामदुर्ग सम्बरयणा जाव पडिबुद्धे तं नं समणे भगवं महावीरे दुविहं धम्म पण्णवेति, ०-अगारधर्म च अणगारधम्मं च ४ जेणं समणे भगवं महावीरे एगं महं सेतं गोवरगं सुमिणे जाव पहियुद्धतं समण स्स भगवो महावीरस्स चाउवण्णाइण्णे संघे तं०-समणा समणीओ सावगा सावियाओ ५ जं गं समणे भगवं महावीरे एग महं पउमसर आव पडिबुद्धे तं गं समणे भगवं महावीरे चउठिवहे देवे पण्णवेति, सं०-भवणवासी वाणमंतरा दीप अनुक्रम [९५९-९६१] ॥४९९॥ Aansorayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~ 1001 ~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy