SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७५०] (०३) S+ प्रत सूत्रांक [७५०] LSACAREEREST जोइसवासी पेमाणवासी ६ जणं समणे भगवं महावीरे एगं महं उम्मीवीचीजाव पडिबुद्धे त ण समणेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउर्रनसंसारकतारे तिन्ने ७ जणं समणे भगवं महावीरे एगं महं विणकर जाव पडिबुद्ध तन्नं समणस्स भगवतो महावीरस्स अणते अणुत्तरे जावसमुप्पन्ने ८ जण्णं समणे भगवं एग महं हरियेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसहसिलोगा परिगुन्वति इति खलु समणे भगवं महावीरे इति० ९ जणं समणे भगवं महावीरे मंदरे पञ्चते मंदरचूलिवाए उपरि जाव पटिबुद्धे तं गं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मझगते केवलिपन्नत्तं धर्म आघवेति पण्णवेति जाव उपदंसेति १० (सू० ७५०) 'दसे'त्यादि, समाचरणं समाचारस्तावः सामाचार्य तदेव सामाचारी संव्यवहार इत्यर्थः, 'इच्छे'त्यादि सार्द्धश्लोकः, 'इच्छा'इति, एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया-बलाभियोगमन्तरेण कार इच्छाकारः इच्छाक्रियेत्य, इच्छा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रियया न बलाभियोगपूर्विकयेति भावार्थः, अस्य च प्रयोगः स्वार्थ परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तं च-"जइ अब्भत्थेज परं कारणजाए करेज से | |कोइ । तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो उ ॥१॥" इति [यदि परं कोऽपि कारणेऽभ्यर्थयेत्तत्र तस्य कुर्यादिच्छाकारं न कल्पते बलाभियोगो यस्मात् ॥१॥] तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तरिक्रयाचैतथ्यप्रदर्शनाय मिथ्याकारं AAAAAAACCES दीप अनुक्रम [९५९-९६१] स्था०८४ Manmintarmom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~1002~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy