SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४८] (०३) प्रत सूत्रांक [७४८] विहिं । परिहरइ सव्वभावेण एवं भणियं निरवसेसं ॥१॥" इति, [सर्वमशनं सर्वच पानकं सर्वखाद्यपेयविधि सर्वभावेन परिहरति एतन्निरवशेष भणितं ॥१॥], 'संकेययं चेव'त्ति केतनं केतः-चिह्नमङ्गुष्ठमुष्टिग्रन्धिगृहादिकं स एव केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च-"अंगुट्टमुट्टिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अणतणाणीहिं ॥१॥” इति [अंगुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिबुकदीपानाश्रित्य प्रत्याख्यानमेतत्संकेतं भणितं धीरैरनन्तज्ञानिभिः॥१॥]९'अद्धाए'त्ति अद्धायाः कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्यगादि च-"अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमद्धपोरसीहिं मुहुत्तमासद्धमासेहिं ॥१॥" इति [तदद्धाप्रत्याख्यानं यत्कालप्रमाणच्छेदेन पुरिमार्द्धपौरुषीमुहर्तमासार्द्धमासैः॥१॥] १० । 'पञ्चक्खाणं दसविधं तुति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते तुशब्द एवकारार्थः ततो दश विधमेवेति, इहोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुत्यमाशङ्कनीयमिति । प्रत्याख्यान हि साधुसामाचारीति तदधिकारादन्यामपि सामाचारी निरूपयन्नाह दसविहा सामायारी पं० सं०-इच्छा १ गिच्छा २ तहकारो ३, आवस्सिता ४ निसीहिता ५ । आपुच्छणा ६ य पतिपुक्छा ७, छंदणा ८य निमंतणा ९ ॥१॥ उपसंपया १० य काले सामायारी भवे दसविहा उ ॥ (सू० ७४९) समणे भगवं महावीरे छउमत्वकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ता गं पडिबुद्धे जहा–एगं च णं महाघोररुवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे १, एगं च णं महं सुकिलपक्खग पुसकोइलगं सुमिणे पासित्ता गं पडिबुद्धे, २, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुछ ३, एगं च णं मई दीप अनुक्रम [९५७ -९५८]] I Minrayom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 1000 ~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy