________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-९], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||९||
नया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया ?, एवमस्तिति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाहामणाः सम-11 | जायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पयां शुद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुखादेः कस्यचिदुत्पत्तिर्भवन्स्युः। पलक्ष्यते, अथापि स्यात्तका सति वर्णानामभेद: साद् , एकस्मादुत्पत्तेः, तथा ब्राह्मणानां कठतैचिरीयककलापादिकश्च भेदो न स्याद् , एकमान्मुखादुत्पत्तेः, एवं चोपनयनादिसद्भावो न भवेद्, भावे वा स्वस्रादिग्रहणापत्तिः खाद्, एवमायनेकदोपदुष्टत्वा-18 देवं लोकोत्पत्ति भ्युपगन्तव्या । ततश खितमेतत्-त एवंवादिनो लोकस्यानावपर्यवसितस्योर्ध्वाधश्चतुर्दशरजुप्रमाणस्य वैशाखस्थानखकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमलकाकारसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस मलकसमुद्गकाकारोव॑लोकस धर्माधर्माकाशपुदलजीवात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादन्ययधीच्यापादितद्रव्यसतत्त्वस्थानादिजीवकर्मसंबन्धापादितानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य तचमजानानाः सन्तो मृपा वदन्तीति ।। ९ ॥ इदानीमेतेपामेव देवोप्तादिवादिनामज्ञानिलं प्रसाध्य तत्फलदिदर्शविषयाऽऽह----
अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया। समुप्पायमजाणंता, कहं नायंति संवरं? ॥१०॥ मनोऽनुकूलं मनोझं शोभनमनुष्ठानं न मनोज्ञममनोज्ञम्-असदनुष्ठानं तसादुत्पादः-प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञ- समुत्पादम् , एवकारोवधारणे, स चैवं संबन्धनीयः---अमनोज्ञसमुत्पादमेव दुःखमित्येवं 'विजानीयात्' अवगच्छेत्प्राज्ञः, एतदुक्तं भवति-खकृतासदनुष्ठानादेव दुःखस्योद्भवो भवति नान्यसादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानो
eceroenerateecemeseseseseses
Tercedesemeseseaeseseacheers
दीप अनुक्रम
[६८)
~93~