SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-९], नियुक्ति: [३५] (०२) मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत जगत्कने सूत्रांक ९|| दीप अनुक्रम सूत्रकृताङ्गं | प्रसङ्गात् , नाप्यन्यतोऽनवस्थापत्तेरिति, यथाऽनुत्पन्नमेव प्रधानाधनादिभावेनाऽऽस्ते तल्लोकोऽपि कि नेष्यते , अपिच-सच्चर-४१समया. शीलालजस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृतात्प्रधानान्महदादेरुत्पतिरिष्यते भवद्धिा, न च विकृतं प्रधानन्यपदेशमास्क- उद्देशः३ चार्यांय- न्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिरिति, अपिच-अचेतनायाः प्रकृतेः कथं पुरुषार्थ प्रति प्रवृत्तिः ? येनाऽऽस्मनो भोगोपपत्त्या चियुतं मष्टिः स्यादिति, प्रकृतेरयं खभाव इति चेदेवं तर्हि खभाव एव बलीयान् यस्तामपि प्रकृति नियमयति, तत एव च लोकोऽ- स्ववादा प्यस्तु, किमदृष्टप्रधानादिकल्पनयेति ?, अथादिग्रहणात्स्वभावस्थापि कारणलं कैत्रिदिष्यत इति चेदस्तु, न हि खभावोऽभ्युपग-1 ॥४४॥ म्यमानो नः क्षतिमातनोति, तथाहि -खो भावः स्वभावः-स्वकीयोत्पत्तिः, सा च पदार्थानामिष्यत एवेति । तथा यदुक्तं 'निय18| तिकृतोऽयं लोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, सा चाऽऽलोच्यमाना न स्वभावादतिरिच्यते, यशा भ्यधायि-'स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तं भवति !, किं यदाऽसौ भवति तदा खतन्त्रोऽन्यनिरपेक्ष एव भवति अथानादिभवनात्खयम्भूरिति व्यपदिश्यते, तद्यदि स्वतत्रभवनाभ्युपगमस्तल्लोकस्यापि भवनं किं नाभ्युपेयते ।, किं स्वयम्भुवा ?, अथानादिस्ततस्तस्थानादिखे नित्यख, नित्यस्य चैकरूपलात्कलानुपपचिः, तथा वीतरागखात्तस्य संसारवैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्थाकर्ता, मूतोमूर्तादिविकल्पाश्च प्राग्वदायोज्या इति । यदपि चात्राभिहितं-'तेन मार समुत्पादितः, स च लोकं व्यापादयति', तदप्यकर्तृतस्याभिहितखात्प्रलापमात्र I ||४४॥ |मिति । तथा यदुक्तम् 'अण्डादिक्रमजोऽयं लोक' इति, तदप्यसमीचीनं, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेणाभूवन् । I तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद्धाधा दृश्यते, तथाऽसौ ब्रह्मा यावदण्डं सृजति तावल्लोकमेव कसानोत्पादयति ?, किम-151 Receae [६८] SAREnatinintimational ~92~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy