SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [७५], नियुक्ति : [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः पत्रकता संख्या पुत्रानिति, तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्स यथाशक्ति व्रतं गृह्णत-18 नाल२ श्रुतस्क- तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजोन शेपपुत्रवधानुमतिलेशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमति-II न्धे शीला- प्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ?, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् चादरान् संकल्पजप्राणिवधनिवृत्या रक्षति तनिकीयावृत्तिः | मित्तः कुशलानुवन्ध एवेत्येतत्सूत्रेणैव दर्शयितुमाह-'तसेहि मित्यादि, वसन्तीति बसा:-द्वीन्द्रियादयस्तेभ्यः सकाशानिधाय ॥४१४॥ निहाय वा परित्यज्येतियावत् के ?-दण्डयतीति दण्डसं परित्यज्य, वसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, 'तदपि च त्रसप्राणाAR| तिपातविरमणवतं तेषां देशविरतानां कुशलहेतुत्वात्कुशलमेव भवति ॥ यच्च प्रागभिहितं, तद्यथा-तमेव वसं स्थावरपर्यायापन || नागरकमिव बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतभङ्ग इत्येतत् परिहतुकाम आहतसाबि बुचंति तसा तससंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवइ, तसाउयं च णं पलिक्खीणं भवह, तसकायट्टिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहिता थावरत्ताए पचायंति । थावरावि चुचंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अन्भुवयं भवइ, थावराउयं च पलिक्खीणं भवइ, थावरकायट्टिइया ते तओ आउयं विप्पजहंति तओ आ K ॥४१४॥ उयं विष्पजहित्ता भुजो परलोइयत्ताए पञ्चायंति, ते पाणावि बुचंति, ते तसावि बुचंति, ते महाकाया ते चिरहिइया ।। (सूत्रं ७६) 'बसा अपि' दीन्द्रियादयोऽपि सा इत्युच्यन्ते च प्रसाः त्रससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यतया कर्मणो eeseeeeeeeeeeeeeeera 1920 ~832~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy