SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-३२], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: कर्मचया प्रत सूत्रांक ||३२|| ॥३९॥ दीप सूत्रकृताङ्ग एवं तु समणा एगे, मिच्छदिही अणारिया । संसारपारकंखी ते, संसारं अणुपरियति ॥ ३२ ॥ १ समयाशीलाझा- (गाथा॥५९॥) तिबेमि । इति प्रथमाध्ययने द्वितीयोद्देशकः॥ | उद्देशः२ चायचियुतं ये हि कुतश्चिनिमित्तात् 'मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्ध चित्तं न विद्यते, भाववादि तदेवं यत्रभिहितं यथा केवलमनाप्रद्वेषेपि 'अनवद्य' कर्मोपचयाभाव इति, तत् तेषाम् 'अतथ्यम्' असदाभिधायिलं, यतो न ते संघृतचारिणो, मनसोऽशुद्धखात् , तथाहि-कर्मोपचये कर्तव्ये मन एव प्रधान कारण, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यसिन् सति भवत्यसति तु न भवति तत्तस्य प्रधान कारणमिति, ननु तखापि || कायचेष्टारहितस्याकारणवमुक्त, सत्यमुक्तम् , अयुक्तं तूक्तं, यतो भवतैव 'एवं भावशुद्धधा निर्वाणमभिगच्छती ति भणता मनस|| एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं-"चित्तमेव हि संसारो, रागादिलेशवासितम् । तदेव तैर्विनिमुक्त, भवान्त इति || कथ्यते ॥१॥" तथाऽन्यैरप्यभिहितं-"मतिविभव ! नमस्ते यत्समवेऽपि पुंसां, परिणमसि शुभाशैः कल्मपशिस्वमेव । नरकनग-18 रवस्में प्रस्थिताः कष्टमेके, उपचित शुभशक्त्या सूर्यसंभेदिनोऽन्ये ॥१॥" तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्त भवति, तथैर्यापथेपि यवनुपयुक्तो याति ततोऽनुपयुक्ततैब क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति ततोअमत्तखाहदवन्धक एव, तथा चोक्तम्-"उच्चालियंमि पाए इरियासमियस्स संकमहाए । वावजेज कुलिंगी मरेज तं जोगमासज ॥१ ॥ उचालिते पाये इयांसमितेन संक्रमार्थाय । व्यापयेत कुतिकी प्रियेत तं योगमासाय ॥ १॥ अनुक्रम [५९] Boerceceseroesese ~82
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy