SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२८|| दीप अनुक्रम [५५] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-२७], निर्युक्तिः [३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः सर्वद्वन्द्वोपरतिस्वभावम् 'अभिगच्छति' आभिमुख्येन प्राप्नोतीति ॥ २७॥ भावशुद्धधा प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह- पुतं पिया समारम्भ, आहारेज असंजए । भुंजमाणो य मेहावी, कम्मणा नोवलिप्पइ ॥ २८ ॥ 'पुत्रम्' अपत्यं 'पिता' जनक: 'समारभ्य' व्यापाय आहारार्थं कस्याश्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः 'असंयतो गृहस्थस्तत्पिशितं भुञ्जानोऽपि चशब्दस्यापिशब्दार्थ लादिति, तथा 'मेधाव्यपि' संयतोऽपीत्यर्थः, तदेवं गृहस्थो भिक्षुर्वा | शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते' नाश्लिष्यत इति यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिबधे सत्यपि न कर्मबन्धो भवतीति ॥ २८ ॥ साम्प्रमेतदूषणायाह--- मणसा जे पउस्संति, चित्तं तेसिं ण विज्जइ । अणवज्ज मतहं तेसिं, ण ते संवुडचारिणो ॥ २९ ॥ इच्याहि यदिट्ठीहिं, सातागारवणिस्सिया । सरणंति मन्नमाणा, सेवंती पावगं जणा ॥ ३० ॥ जहा अस्साविणिं णावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयई ॥ ३१ ॥ For Parata Lise Only ~81~ anary org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy