________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-३२], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||३२||
ISणे य तस्स तनिमित्तो बन्धो सुहुमोऽवि देसिओ समए । अणवो उ पयोगेण सबभावण सो जम्हा ॥२॥" खमान्तिकऽप्यशु
चित्तसद्धावादीषद्धन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत्सावद्य'मित्यनेनेति । तदेवं मनसोऽपि लिष्टस्सैकस्यैव र व्यापारे बन्धसद्भावात् यदुक्तं भवता 'प्राणी प्राणिज्ञान'मित्यादि तत्सर्वं प्लवत इति, यदप्युक्तं-'पुत्रं पिता समारभ्ये'-18 त्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कविद्वयापादयति, एवंभूतचिचपरिणतेय | कथमसंक्लिष्टता, चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोस्संवादोऽवेति । यदपि च तैः कचिदुच्यते-यथा 'परव्यापादितपिशितभक्षणे परहस्ताऽऽकृष्टाङ्गारदाहाभाववन्न दोष' इति, तदपि उन्मत्तप्रलपितबदनाकर्णनीयं, यतः परव्यापादिते पिशितभ-18 क्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितम्--"अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च, घातकवाष्ट घातकाः ॥१॥" यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तजैनेन्द्रमतलवाखादनमेव तैर-13 कारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदमिति ॥ २९ ॥ अधुनै-18 तेषां क्रियावादिनामनर्थपरम्परा दर्शयितुमाह-'इत्येताभिः' पूर्वोक्ताभिश्चतुर्विध कर्म नोपचयं यातीति 'दृष्टिभिः' अभ्घु-18 वगमैस्ते वादिनः 'सातगौरवनि श्रिताः सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालब्धभोजिनच संसारोद्धरणसमर्थ 'शरणम्' इदमस्मदीयं दर्शनम् 'इति' एवं मन्यमाना विपरीतानुष्ठानतया 'सेवन्ते' कुर्वते 'पापम् अवद्यम्, एवं वतिनोऽपि | सन्तो जना इव जनाः प्राकृतपुरुषसटशा इत्यर्थः ॥३०|| अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्स्रवति तच्छीला चा|
न च तस्य तनिभिसो बन्धः सूक्ष्मोऽपि दिष्टः समये । अनवयस्तु प्रयोगेण सर्वभामेन स बस्मात् ॥ २॥
sesesecerserseseeeeeeeece
दीप
अनुक्रम
[५९]
RELIEatinIII
Itehunmurary.om
~83~