SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ आगम (०२) सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाझीपावृत्तिः ॥ ४१० ॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७४], निर्युक्ति: [ २०५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - जाव परूति णो खलु ते समणा वा णिग्गंधा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अग्भाइक्खति खलु ते समणे समणोवासए वा, जेहिंवि अन्नेहिं जीवेहिं पाणेहिं भूएहिं सत्तेहिं संजम यति ताणाव ते अभाइक्वंति, कस्स णं तं हे ?, संसारिया खलु पाणा, तसावि पाणा धावरत्ताए पञ्चायंति धावरावि पाणा तसत्ताए पञ्चायंति तसकायाओ विष्पमुचमाणा थावरकायंसि उववज्रंति थावरकायाओ विष्पमुचमाणा तसकायंसि उवचांति, तेसिं च णं तसकार्यसि उववन्नाणं ठाणमेयं अघतं ॥ (सू.७४) तद्यथा - भो गौतम! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति वदर्थवृत्तिर्गृहीतः, ततश्चायमर्थ:- 'सन्ति' विद्यन्ते कुमार| पुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा - गृहपतिं श्रमणोपासकमुपसंपन्न - नियमायोत्थितमेवं 'प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति तद्यथा-स्थूलेषु प्राणिषु दण्डयतीति दण्डः --- प्राण्युपमर्दस्तं 'निहाय' परित्यज्य, प्राणातिपातनिवृतिं कुर्वन्ति, तामेवापवदति-- नान्यत्रेति, खमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपधातो न तत्र निवृत्तिरिति । तत्र किल स्थूलप्राणिविशेषणाचदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशङ्कावानाह' गाहाबद इत्यादि, अस्य चार्थमुत्तरत्राविभावयिष्यामः । येनाभिप्रायेणोदक भोदितवांस्तमाविष्कुर्ववाह – ' एवं हमित्यादि, व्हमिति वाक्यालङ्कारे, अवधारणे वा, एवमेव सप्राणिविशेपणखेनापरत्रसभूत विशेषणरहितलेन प्रत्याख्यानं गृद्धतां भावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानमसद्भावात् तथैवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह-एवं ते श्रावकाः प्रत्याख्यानं गृहन्तः साधवध परं प्रत्याख्यापयन्तः स्त्रां प्रतिज्ञामतिचरन्ति - अविलङ्घयन्ति । 'कस्स णं हे 'ति प्राकृतशैल्या कसा Education International For Parts Only ~824~ ७ नाल न्दीयाध्य. ॥४१०॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy