SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [७१], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: तयथा-अपिचायुष्मन्बुदक ! श्रुला भवदीयं प्रश्नं निशम्य च-अवधार्य च गुणदोषविचारणतः सम्यगासे, तदुच्यता IS विश्रब्धं भवता वाभिप्रायः 'सवाय सदाचं चोदकः, सवाद सदाच वोदकः पेढालपुत्रो भगवन्त गौतममेवमवादीत् ॥ आउसो ! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंधा तुम्हाणं पवयर्ण पवयमाणा गाहावई समणोवासगं उवसंपनं एवं पचक्खाति–णण्णत्व अमिओएणं गाहावइचोरगहणविमोकखणयाए तसेहिं पाणेहिं णिहाय दंड, एवं पहं पञ्चक्खंताणं दुप्पच्चक्खायं भवइ, एवं हं पचक्खावेमाणाणं दुपञ्चक्खाविय भवइ, एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं सं हे, संसारिया खलु पाणा धावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्साए पचायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उवववति, तसकायाओ विष्पमुच्चमाणा धावरकायंसि उववजंति, तेर्सि च णं थावरकार्यसि उपवण्णाणं ठाणमेयं धत्तं ॥ (स.७२) एवं ण्हं पञ्चक्वंताणं सुपचक्खायं मवह, एवं ण्हं पञ्चक्खावेमाणाणं सुपचक्खावियं भवह, एवं ते परं पञ्चक्खावेमाणा णातियरंति सयं पइपणं, णण्णस्थ अभिओगेणं गाहावदचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहि णिहाय दंड, एवमेव सह भासाए परक्कमे विजमाणे जे ते कोहा वा लोहा वा परं पच्चक्खावेंति अयंपि णो उवएसे णो णेआउए भवइ, अवियाई आउसो! गोयमा! तुन्भपि एवं रोयइ? (म.७३) सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासी-आउसंतो! उदगा नो खलु अम्हे एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति 300wwsereas3000 seaedeserselseekersecsee ~823~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy