SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-११], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||१०|| पाउ ॥ ११॥ ते अन्नमन्नस्स उ गरहमाणा, अक्वंति भो समणा माहणा य । सतो य अस्थी असतो य पत्थी, गरहामो दिढि ण गरहामो किंचि ॥ १२॥ ण किंचि रूवेणऽभिधारयामो, सदिहिमग्गं तु करेमु पाउं । मग्गे इमे किहिए आरिएहिं, अणुत्तरे सप्पुरिसेहिं अंजू ॥ १३॥ उर्दू अहेयं तिरिय दिसासु, तसा य जे धावर जे य पाणा । भूयाहिसंकाभि दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥ १४ ॥ (म०) 'इमां' पूर्वोक्तां वाचं तुशब्दो विशेषणार्थः ख 'प्रादुष्कुर्वन् प्रकाशयन् सर्वानपि प्रावादुकान् 'गर्हसि जुगुप्ससे, यसा18 सर्वेऽपि तीथिका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्त्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादुकाः पृथक् पृथक खीयां स्वीयां दृष्टिं प्रत्येकं वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । यदिवा श्लोकपबार्द्धमाककुमार आह-सर्वेऽपि % प्रावादुका यथावस्थित खदर्शनं प्रादुरकुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविभावनं कुर्मः, तथाहि-अप्रासुकेन बीजोदका| दिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदमसदीयं दर्शनम् , एवं व्यवस्थिते कान परनिन्दा को वाऽऽत्मोत्कर्ष इति । ॥११॥ किं च--'ते अण्णमण्णस्से'त्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्परेण तु खदर्शनप्रतिष्ठाशया परदर्शनं गह|माणाः खदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, ते च 'श्रमणा' निग्रन्थादयो 'ब्राह्मणा'द्विजा| तयः सर्वेऽप्येते वकं पदं समर्थयन्ति परकीयं च दुपयन्ति । तदेव पश्चाद्धेन दर्शयति-'खत' इति खकीये पक्षे स्वाभ्युपग-|| K मेऽस्ति पुण्यं तत्कार्य च खर्गापवर्गादिकमस्ति, अवतश्च-पराभ्युपगमाच नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीथिकाः परस्परच्या-18 घातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततचनरूपणतो युक्तिविकलखादेकान्तदृष्टिं 'गहोमो'जुगुप्सामो-न बसावेकान्तो दीप अनुक्रम [७४७] eeseeeeeeeeeeeeee ~787~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy