SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-११], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||११|| दीप अनुक्रम [७१५] वीरिय'मित्यादि, 'सर्व सर्वत्र विद्यत' इतिकृत्वा सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकलात्तस्य च सर्वस्मैच कारणखात् अतः सर्व सर्वात्मकमित्येवं व्यवस्थिते 'सर्वत्र' घटपटादौ अपरस्य-व्यक्तख 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानका| येसात्कार्यकारणयोधकखाद, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञा नो निवेशयेत , तथा 'सर्वे भावो खौवन, स्वखभावव्यव| स्थिता'इति प्रतिनियतशक्तिखान सर्वत्र सर्वस्व 'बीर्य'शक्तिरित्येवमपि संज्ञां नो निवेशयेत् । युक्तिश्चात्र-यत्तावदुच्यते 'सांख्याभिप्रायेण सर्व सर्वात्मकं देशकालाकारप्रतिबन्धात्तु न समानकालोपलब्धि'रिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नमू-18 क्ष्मवादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्व मिथ्येत्यभ्युपपत्तुं युज्यते, यतो दृष्टहा-1 निरदृष्टकल्पना च पापीयसी । किंच-सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्र बलादापतति, यञ्चैतत् सत्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानमित्येतत्सर्वस्वास्थ जगतः कारणं तनिरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकखाद् अपिच-सर्वथा सर्वस वस्तुन एकखेऽभ्युपगम्यमाने सत्वरजस्तमसामप्येकवं स्यात् , तद्भेदे च सर्वस्य बद्धदेव भेद इति । तथा यद-18 प्युच्यते-'सर्वस्व व्यक्तख प्रधानकार्यवात्सत्कार्यवादाच मयूराण्डकरणे चञ्चपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चाम्र-18 फलादीनामप्युत्पत्तिप्रसङ्गा'दित्येतद्वामात्र, तथाहि-यदि सर्वथा कारणे कार्यमस्ति न तर्युत्पादो निष्पन्नघटस्पेव, अपिच मृत्पिण्डा-12 वस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन तर्हि सर्वात्मना विद्यते, नाप्येकान्तेनासत्कार्यबाद एव, तद्भावे हि व्योमारविन्दानामध्येकान्तेनासतो मृत्पिण्डादेर्घटादेरिवोत्पत्तिः स्थात् , न चैतह१ कास्य । २ शक्तयः । ३ लारूपेण । ४ खवाधारपदार्थेषु । ५ पपर्न प्र.। ~755~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy