________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [गाथा-१०], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||१०||
दीप अनुक्रम [७१४]
सूत्रकृताङ्के
जमिदं ओरालमाहारं, कम्मगं च तहेव य (तमेव तं)। सवत्थ चीरियं अस्थि, णत्थि सवत्थ वीरियं ॥१०॥ (सू०) आचार२श्रुतस्कएएहिं दोहिं ठाणेहिं, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥११॥ (सू०)
श्रुताध्य. न्धे शीला- यदिवा योऽयमनन्तरमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रतिकीयावृत्तिः
पादयितुकामः पूर्वपक्षद्वारेणाह-'जमिद मित्यादि, यदिदं सर्वजनप्रत्यक्षमुदारैः पुद्गलैनिवृत्तमौदारिकमेतदेवोरालं निस्सारखा । ॥३७५॥
एतच तिर्यअनुष्याणां भवति, तथा चतुर्दशपूर्वविदा कचित्संशयादावाहियत इत्याहारम् , एतद्ग्रहणाच्च वैकियोपादानमपि
द्रष्टव्यं, तथा कर्मणा निर्वृत्तं कार्मणम् , एतत्सहचरितं तैजसमपि प्रायम् । औदारिकवैक्रियाहारकाणां प्रत्येकं तैजसकार्मणाम्यां | || सह युगपदुपलब्धः कस्यचिदेकलाशा सादतस्तदपनोदार्थं तदभिप्रायमाह-'तदेव तद' यदेवौदारिकं शरीरं ते एव तैजसकार्मणे ||
शरीरे, एवं बैंक्रियाहारकयोरपि वाच्य, तदेवभूतां संज्ञां नो निवेशयेदित्युचरश्लोके क्रिया, तथैवेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञां नो निवेशयेत् । युक्तिश्चात्र-ययेकान्तेनाभेद एव तत इदमौदारिकमुदारपुद्गलनिष्पन्न तथैतत्कर्मणा निर्वर्तित कार्मणं सर्वस्वतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पनं तेज एव तैजसं आहारपक्तिनिमित्तं तैजसलब्धिनिमिर्च चेत्येवं भेदेन संज्ञा निरुक्तं कार्य च न स्यात् । अथात्यन्तिको भेद एव ततो घटव दिन्नयोर्देशकालयोरप्युपलब्धिः स्यात्, न 81 | नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथञ्चिच्च संज्ञाभेदाभेद इति स्थित । तदेवमौदारिकादीनां || ॥३७॥ शरीराणां भेदाभेदौ प्रदाधुना सर्वस्व द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-'सव्यत्य ॥
औदारिककार्यस्य धर्माधर्मार्जनमुक्त्पनात्यादेः प्रसिद्धत्वान्न निर्देशः।
982908seas
SARERaininainarana
~754 ~