________________
आगम
(०२)
प्रत
सूत्रांक
[६७]
दीप
अनुक्रम [७०४]
सूत्रकृताङ्गे
२ श्रुतस्कन्धे शीलाश्रीयावृत्तिः
॥३७० ॥
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ४ ], उद्देशक [-], मूलं [ ६७ ], निर्युक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अकोहे जाव अलोभे उवसंते परिनिन्बुडे, एस खलु भगवया अक्खाए संजयविरयपडिय पञ्चक्वायपावकम्मे अकिरिए संबुडे एगंतपंडिए भवइ त्तिबेमि (सूत्रं ६७) । इति वीयसुखंधस्स पञ्चक्खाणकिरिया णाम उत्थमज्झयणं समत्तं ॥ २-४ ॥
अथ किमनुष्ठानं स्वतः कुर्वन् किं वा परं कारयन् 'कथं' वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति १, संगतस्य हि विरतिसद्भावात्सावद्यक्रियानिवृत्तिस्तनिवृत्तेश्च कृतकर्म संचयाभावस्तदभावान्नरकादिगृत्यभाव इत्येवं पृष्टे सत्याचार्य आह- 'तस्थ खल्लू' इत्यादि, [ ग्रन्थानं ११००० ] तत्र - संयमसद्भावे पड जीवनिकाया भगवता हेतुलेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्य पूड जीवनिकायाः संसारगतिनिबन्धनखेनोपन्यस्ताः एवं त एवं प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम्"जे' जत्तिया य हेऊ भवस्स ते चैव तत्तिया मोक्खे । गणणाईया लोगा दोन्हवि पुण्णा भवे तुला || १ ||" इत्यादि, इदमुक्तं भवति यथाऽस्मनो दण्डाद्युपघाते दुःखम । एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघाताभिवर्तते, एप 'धर्मः सर्वा
त्योद्गतिरिव शश्वद्भवनाच्छाश्वतः परैः कचिदप्यस्खलितो युक्तिसंगतत्वादित्यभिप्रायः, अयमेवंभूतव धर्मः समेत्य' अवगम्य 'लोकं' चतुदर्शरज्वात्मकं 'खेदज्ञेः' सर्वः प्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सूर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रियाः अक्कुर्वन् सावधक्रियाया अभावादक्रियोऽक्रियत्वाच्च प्राणिनामलूषकः- अव्यापादको यावदेकान्तेनैवास पण्डितो भवति । इतिः परिसमाप्यर्थे, त्रवीमीति पूर्ववत्, नयाः प्राग्वद्वयाख्येयाः ॥ समाप्तं प्रत्याख्यानाख्यं चतुर्थमध्ययनमिति ॥ ४ ॥
ये सावन्तो हेतव भवस्य ते तावन्तथैव मोक्षस्य गणनातिगा ठोका द्वयोरपि पूर्णा भवेयुस्तुल्याः ॥१॥
Education Intention
अत्र चतुर्थ अध्ययनं परिसमाप्तं
For Parts Only
~744~
४ प्रत्या
ख्यानाध्य.
॥३७०॥