________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक -], मूलं [६६], नियुक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सूत्रांक
[६६]
दीप अनुक्रम [७०३]
नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवंभूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वर्तन्त इति । तदेवं व्यवस्थिते यदुक्तं चोदकेन तद्यथा-इहाविद्यमानाशुभयोगसंभवे कथं पापं कर्म बध्यत इत्येतन्निराकृत्य विरतेरभावात्नयोग्यतया पापकर्मसद्भाव दर्शयति-'एवं खलु इत्यादि 'एवं' उक्तनीत्या खल्ववधारणेऽलकारे वा भगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुबदति यावत्पापं च कर्म क्रियत इति ॥ तदेवमप्रत्याख्यानिनः कर्मसंभवात्तत्संभवाश्च नारकतियङ्नरामरगतिलक्षणं संसारमवगम्य |संजातवैराग्यश्चोदक आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह
चोदकः-से कि कुचं किं कारवं कहं संजयविरयप्पडिहयपचक्वायपावकम्मे भवद ?, आचार्य आहतत्थ खलु भगवया छज्जीवणिकाय हेऊ पपणत्ता, तंजहा-पुढवीकाइया जाव तसकाइया, से जहाणामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिजमाणस्स वा जाव उवद्दविजमाणस्स वा जाव लोमुक्वणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेमि, इचेवं जाण सधे पाणा जाव सवे सत्ता दंडेण वा जाव कवालेण वा आतोडिजमाणे वा हम्ममाणे वा तजिजमाणे वा तालिजमाणे वा जाव उवद्दविजमाणे वा जाव लोमुक्खणणमायमवि हिंसाकारं दुकावं भयं पडिसंवेदेति, एवं णचा सवे पाणा जाच सवे सत्ता न हंतचा जाव ण उद्दवेयचा, एस धम्मे धुवे णिइए सासए समिञ्च लोग खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणाइवायातो जाब मिच्छादसणसल्लाओ, से भिक्खू णो दंतपक्खालणेणं दंते पक्वाले जा, णो अंजणं णो वमणं णो धूवणित्तं पिआइते, से भिक्खू अकिरिए अलूसए
Recedeocoeseatbeseseeeeeese
~743~